| |
|

This overlay will guide you through the buttons:

इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः ।जघान नवतीर्नव ॥१॥
इन्द्रः दधीचः अस्थभिः वृत्राणि अप्रतिष्कुतः ।जघान नवतीः नव ॥१॥
indraḥ dadhīcaḥ asthabhiḥ vṛtrāṇi apratiṣkutaḥ .jaghāna navatīḥ nava ..1..

इच्छन् अश्वस्य यच्छिरः पर्वतेष्वपश्रितम् ।तद्विदच्छर्यणावति ॥२॥
इच्छन् अश्वस्य यत् शिरः पर्वतेषु अपश्रितम् ।तत् विदत् शर्यणावति ॥२॥
icchan aśvasya yat śiraḥ parvateṣu apaśritam .tat vidat śaryaṇāvati ..2..

अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् ।इत्था चन्द्रमसो गृहे ॥३॥
अत्र आह गोरमन्वत नाम त्वष्टुः अपीच्यम् ।इत्था चन्द्रमसः गृहे ॥३॥
atra āha goramanvata nāma tvaṣṭuḥ apīcyam .itthā candramasaḥ gṛhe ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In