| |
|

This overlay will guide you through the buttons:

प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः ।नरं नृषाहं मंहिष्ठम् ॥१॥
प्र सम्राजम् चर्षणीनाम् इन्द्रम् स्तोत नव्यम् गीर्भिः ।नरम् नृषाहम् मंहिष्ठम् ॥१॥
pra samrājam carṣaṇīnām indram stota navyam gīrbhiḥ .naram nṛṣāham maṃhiṣṭham ..1..

यस्मिन्न् उक्थानि रण्यन्ति विश्वानि च श्रवस्य ।अपामवो न समुद्रे ॥२॥
यस्मिन् उक्थानि रण्यन्ति विश्वानि च श्रवस्य ।अप अमवः न समुद्रे ॥२॥
yasmin ukthāni raṇyanti viśvāni ca śravasya .apa amavaḥ na samudre ..2..

तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम् ।महो वाजिनं सनिभ्यः ॥३॥
तम् सुष्टुत्या विवासे ज्येष्ठ-राजम् भरे कृत्नुम् ।महः वाजिनम् सनिभ्यः ॥३॥
tam suṣṭutyā vivāse jyeṣṭha-rājam bhare kṛtnum .mahaḥ vājinam sanibhyaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In