| |
|

This overlay will guide you through the buttons:

प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः ।नरं नृषाहं मंहिष्ठम् ॥१॥
pra samrājaṃ carṣaṇīnāmindraṃ stotā navyaṃ gīrbhiḥ .naraṃ nṛṣāhaṃ maṃhiṣṭham ..1..

यस्मिन्न् उक्थानि रण्यन्ति विश्वानि च श्रवस्य ।अपामवो न समुद्रे ॥२॥
yasminn ukthāni raṇyanti viśvāni ca śravasya .apāmavo na samudre ..2..

तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम् ।महो वाजिनं सनिभ्यः ॥३॥
taṃ suṣṭutyā vivāse jyeṣṭharājaṃ bhare kṛtnum .maho vājinaṃ sanibhyaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In