Atharva Veda

Mandala 44

Sukta 44


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः ।नरं नृषाहं मंहिष्ठम् ॥१॥
pra samrājaṃ carṣaṇīnāmindraṃ stotā navyaṃ gīrbhiḥ |naraṃ nṛṣāhaṃ maṃhiṣṭham ||1||

Mandala : 20

Sukta : 44

Suktam :   1



यस्मिन्न् उक्थानि रण्यन्ति विश्वानि च श्रवस्य ।अपामवो न समुद्रे ॥२॥
yasminn ukthāni raṇyanti viśvāni ca śravasya |apāmavo na samudre ||2||

Mandala : 20

Sukta : 44

Suktam :   2



तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम् ।महो वाजिनं सनिभ्यः ॥३॥
taṃ suṣṭutyā vivāse jyeṣṭharājaṃ bhare kṛtnum |maho vājinaṃ sanibhyaḥ ||3||

Mandala : 20

Sukta : 44

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In