| |
|

This overlay will guide you through the buttons:

प्रणेतारं वस्यो अछा कर्तारं ज्योतिः समत्सु ।सासह्वांसं युधामित्रान् ॥१॥
प्रणेतारम् वस्यः अछा कर्तारम् ज्योतिः समत्सु ।सासह्वांसम् युधा अमित्रान् ॥१॥
praṇetāram vasyaḥ achā kartāram jyotiḥ samatsu .sāsahvāṃsam yudhā amitrān ..1..

स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः ।इन्द्रो विश्वा अति द्विषः ॥२॥
स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः ।इन्द्रः विश्वाः अति द्विषः ॥२॥
sa naḥ papriḥ pārayāti svasti nāvā puruhūtaḥ .indraḥ viśvāḥ ati dviṣaḥ ..2..

स त्वं न इन्द्र वाजोभिर्दशस्या च गातुया च ।अछा च नः सुम्नं नेषि ॥३॥
स त्वम् नः इन्द्र वाजोभिः दशस्य च गातुय च ।अछा च नः सुम्नम् नेषि ॥३॥
sa tvam naḥ indra vājobhiḥ daśasya ca gātuya ca .achā ca naḥ sumnam neṣi ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In