| |
|

This overlay will guide you through the buttons:

प्रणेतारं वस्यो अछा कर्तारं ज्योतिः समत्सु ।सासह्वांसं युधामित्रान् ॥१॥
praṇetāraṃ vasyo achā kartāraṃ jyotiḥ samatsu .sāsahvāṃsaṃ yudhāmitrān ..1..

स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः ।इन्द्रो विश्वा अति द्विषः ॥२॥
sa naḥ papriḥ pārayāti svasti nāvā puruhūtaḥ .indro viśvā ati dviṣaḥ ..2..

स त्वं न इन्द्र वाजोभिर्दशस्या च गातुया च ।अछा च नः सुम्नं नेषि ॥३॥
sa tvaṃ na indra vājobhirdaśasyā ca gātuyā ca .achā ca naḥ sumnaṃ neṣi ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In