Atharva Veda

Mandala 46

Sukta 46


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रणेतारं वस्यो अछा कर्तारं ज्योतिः समत्सु ।सासह्वांसं युधामित्रान् ॥१॥
praṇetāraṃ vasyo achā kartāraṃ jyotiḥ samatsu |sāsahvāṃsaṃ yudhāmitrān ||1||

Mandala : 20

Sukta : 46

Suktam :   1



स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः ।इन्द्रो विश्वा अति द्विषः ॥२॥
sa naḥ papriḥ pārayāti svasti nāvā puruhūtaḥ |indro viśvā ati dviṣaḥ ||2||

Mandala : 20

Sukta : 46

Suktam :   2



स त्वं न इन्द्र वाजोभिर्दशस्या च गातुया च ।अछा च नः सुम्नं नेषि ॥३॥
sa tvaṃ na indra vājobhirdaśasyā ca gātuyā ca |achā ca naḥ sumnaṃ neṣi ||3||

Mandala : 20

Sukta : 46

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In