| |
|

This overlay will guide you through the buttons:

तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे ।स वृषा वृषभो भुवत्॥१॥
tamindraṃ vājayāmasi mahe vṛtrāya hantave .sa vṛṣā vṛṣabho bhuvat..1..

इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः ।द्युम्नी श्लोकी स सोम्यः ॥२॥
indraḥ sa dāmane kṛta ojiṣṭhaḥ sa made hitaḥ .dyumnī ślokī sa somyaḥ ..2..

गिरा वज्रो न संभृतः सबलो अनपच्युतः ।ववक्ष ऋष्वो अस्तृतः ॥३॥
girā vajro na saṃbhṛtaḥ sabalo anapacyutaḥ .vavakṣa ṛṣvo astṛtaḥ ..3..

इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।इन्द्रं वाणीरनूषत ॥४॥
indramidgāthino bṛhadindramarkebhirarkiṇaḥ .indraṃ vāṇīranūṣata ..4..

इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा ।इन्द्रो वज्री हिरण्ययः ॥५॥
indra iddharyoḥ sacā saṃmiśla ā vacoyujā .indro vajrī hiraṇyayaḥ ..5..

इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।वि गोभिरद्रिमैरयत्॥६॥
indro dīrghāya cakṣasa ā sūryaṃ rohayaddivi .vi gobhiradrimairayat..6..

आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् ।एदं बर्हिः सदो मम ॥७॥
ā yāhi suṣumā hi ta indra somaṃ pibā imam .edaṃ barhiḥ sado mama ..7..

आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना ।उप ब्रह्माणि नः शृणु ॥८॥
ā tvā brahmayujā harī vahatāmindra keśinā .upa brahmāṇi naḥ śṛṇu ..8..

ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः ।सुतावन्तो हवामहे ॥९॥
brahmāṇastvā vayaṃ yujā somapāmindra sominaḥ .sutāvanto havāmahe ..9..

युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।रोचन्ते रोचना दिवि ॥१०॥
yuñjanti bradhnamaruṣaṃ carantaṃ pari tasthuṣaḥ .rocante rocanā divi ..10..

युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।शोणा धृष्णू नृवाहसा ॥११॥
yuñjantyasya kāmyā harī vipakṣasā rathe .śoṇā dhṛṣṇū nṛvāhasā ..11..

केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे ।समुषद्भिरजायथाः ॥१२॥
ketuṃ kṛṇvann aketave peśo maryā apeśase .samuṣadbhirajāyathāḥ ..12..

उदु त्यं जातवेदसं देवं वहन्ति केतवः ।दृशे विश्वाय सूर्यम् ॥१३॥
udu tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ .dṛśe viśvāya sūryam ..13..

अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः ।सूराय विश्वचक्षसे ॥१४॥
apa tye tāyavo yathā nakṣatrā yantyaktubhiḥ .sūrāya viśvacakṣase ..14..

अदृश्रन्न् अस्य केतवो वि रश्मयो जनामनु ।भ्राजन्तो अग्नयो यथा ॥१५॥
adṛśrann asya ketavo vi raśmayo janāmanu .bhrājanto agnayo yathā ..15..

तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य ।विश्वमा भासि रोचन ॥१६॥
taraṇirviśvadarśato jyotiṣkṛdasi sūrya .viśvamā bhāsi rocana ..16..

प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषीः ।प्रत्यङ्विश्वं स्वर्दृशे ॥१७॥
pratyaṅdevānāṃ viśaḥ pratyaṅṅudeṣi mānuṣīḥ .pratyaṅviśvaṃ svardṛśe ..17..

येना पावक चक्षसा भुरण्यन्तं जनामनु ।त्वं वरुण पश्यसि ॥१८॥
yenā pāvaka cakṣasā bhuraṇyantaṃ janāmanu .tvaṃ varuṇa paśyasi ..18..

वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभिः ।पश्यं जन्मानि सूर्य ॥१९॥
vi dyāmeṣi rajaspṛthvaharmimāno aktubhiḥ .paśyaṃ janmāni sūrya ..19..

सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।शोचिष्केशं विचक्षणम् ॥२०॥
sapta tvā harito rathe vahanti deva sūrya .śociṣkeśaṃ vicakṣaṇam ..20..

अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः ।ताभिर्याति स्वयुक्तिभिः ॥२१॥
ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ .tābhiryāti svayuktibhiḥ ..21..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In