Atharva Veda

Mandala 47

Sukta 47


This overlay will guide you through the buttons:

संस्कृत्म
A English

तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे ।स वृषा वृषभो भुवत्॥१॥
tamindraṃ vājayāmasi mahe vṛtrāya hantave |sa vṛṣā vṛṣabho bhuvat||1||

Mandala : 20

Sukta : 47

Suktam :   1



इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः ।द्युम्नी श्लोकी स सोम्यः ॥२॥
indraḥ sa dāmane kṛta ojiṣṭhaḥ sa made hitaḥ |dyumnī ślokī sa somyaḥ ||2||

Mandala : 20

Sukta : 47

Suktam :   2



गिरा वज्रो न संभृतः सबलो अनपच्युतः ।ववक्ष ऋष्वो अस्तृतः ॥३॥
girā vajro na saṃbhṛtaḥ sabalo anapacyutaḥ |vavakṣa ṛṣvo astṛtaḥ ||3||

Mandala : 20

Sukta : 47

Suktam :   3



इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।इन्द्रं वाणीरनूषत ॥४॥
indramidgāthino bṛhadindramarkebhirarkiṇaḥ |indraṃ vāṇīranūṣata ||4||

Mandala : 20

Sukta : 47

Suktam :   4



इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा ।इन्द्रो वज्री हिरण्ययः ॥५॥
indra iddharyoḥ sacā saṃmiśla ā vacoyujā |indro vajrī hiraṇyayaḥ ||5||

Mandala : 20

Sukta : 47

Suktam :   5



इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।वि गोभिरद्रिमैरयत्॥६॥
indro dīrghāya cakṣasa ā sūryaṃ rohayaddivi |vi gobhiradrimairayat||6||

Mandala : 20

Sukta : 47

Suktam :   6



आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् ।एदं बर्हिः सदो मम ॥७॥
ā yāhi suṣumā hi ta indra somaṃ pibā imam |edaṃ barhiḥ sado mama ||7||

Mandala : 20

Sukta : 47

Suktam :   7



आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना ।उप ब्रह्माणि नः शृणु ॥८॥
ā tvā brahmayujā harī vahatāmindra keśinā |upa brahmāṇi naḥ śṛṇu ||8||

Mandala : 20

Sukta : 47

Suktam :   8



ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः ।सुतावन्तो हवामहे ॥९॥
brahmāṇastvā vayaṃ yujā somapāmindra sominaḥ |sutāvanto havāmahe ||9||

Mandala : 20

Sukta : 47

Suktam :   9



युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।रोचन्ते रोचना दिवि ॥१०॥
yuñjanti bradhnamaruṣaṃ carantaṃ pari tasthuṣaḥ |rocante rocanā divi ||10||

Mandala : 20

Sukta : 47

Suktam :   10



युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।शोणा धृष्णू नृवाहसा ॥११॥
yuñjantyasya kāmyā harī vipakṣasā rathe |śoṇā dhṛṣṇū nṛvāhasā ||11||

Mandala : 20

Sukta : 47

Suktam :   11



केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे ।समुषद्भिरजायथाः ॥१२॥
ketuṃ kṛṇvann aketave peśo maryā apeśase |samuṣadbhirajāyathāḥ ||12||

Mandala : 20

Sukta : 47

Suktam :   12



उदु त्यं जातवेदसं देवं वहन्ति केतवः ।दृशे विश्वाय सूर्यम् ॥१३॥
udu tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ |dṛśe viśvāya sūryam ||13||

Mandala : 20

Sukta : 47

Suktam :   13



अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः ।सूराय विश्वचक्षसे ॥१४॥
apa tye tāyavo yathā nakṣatrā yantyaktubhiḥ |sūrāya viśvacakṣase ||14||

Mandala : 20

Sukta : 47

Suktam :   14



अदृश्रन्न् अस्य केतवो वि रश्मयो जनामनु ।भ्राजन्तो अग्नयो यथा ॥१५॥
adṛśrann asya ketavo vi raśmayo janāmanu |bhrājanto agnayo yathā ||15||

Mandala : 20

Sukta : 47

Suktam :   15



तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य ।विश्वमा भासि रोचन ॥१६॥
taraṇirviśvadarśato jyotiṣkṛdasi sūrya |viśvamā bhāsi rocana ||16||

Mandala : 20

Sukta : 47

Suktam :   16



प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषीः ।प्रत्यङ्विश्वं स्वर्दृशे ॥१७॥
pratyaṅdevānāṃ viśaḥ pratyaṅṅudeṣi mānuṣīḥ |pratyaṅviśvaṃ svardṛśe ||17||

Mandala : 20

Sukta : 47

Suktam :   17



येना पावक चक्षसा भुरण्यन्तं जनामनु ।त्वं वरुण पश्यसि ॥१८॥
yenā pāvaka cakṣasā bhuraṇyantaṃ janāmanu |tvaṃ varuṇa paśyasi ||18||

Mandala : 20

Sukta : 47

Suktam :   18



वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभिः ।पश्यं जन्मानि सूर्य ॥१९॥
vi dyāmeṣi rajaspṛthvaharmimāno aktubhiḥ |paśyaṃ janmāni sūrya ||19||

Mandala : 20

Sukta : 47

Suktam :   19



सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।शोचिष्केशं विचक्षणम् ॥२०॥
sapta tvā harito rathe vahanti deva sūrya |śociṣkeśaṃ vicakṣaṇam ||20||

Mandala : 20

Sukta : 47

Suktam :   20



अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः ।ताभिर्याति स्वयुक्तिभिः ॥२१॥
ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ |tābhiryāti svayuktibhiḥ ||21||

Mandala : 20

Sukta : 47

Suktam :   21


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In