| |
|

This overlay will guide you through the buttons:

अभि त्वा वर्चसा गिरः सिञ्चन्त्या चरण्युवः ।अभि वत्सं न धेनवः ॥१॥
abhi tvā varcasā giraḥ siñcantyā caraṇyuvaḥ .abhi vatsaṃ na dhenavaḥ ..1..

ता अर्षन्ति शुभ्रियः पृञ्चतीर्वर्चसा पयः ।जातं जनिर्यथा हृदा ॥२॥
tā arṣanti śubhriyaḥ pṛñcatīrvarcasā payaḥ .jātaṃ janiryathā hṛdā ..2..

वज्रापवसाध्यः कीर्तिर्म्रियमाणमावहन् ।मह्यमायुर्घृतं पयः ॥३॥
vajrāpavasādhyaḥ kīrtirmriyamāṇamāvahan .mahyamāyurghṛtaṃ payaḥ ..3..

आयं गौः पृश्निरक्रमीदसदन् मातरं पुरः ।पितरं च प्रयन्त्स्वः ॥४॥
āyaṃ gauḥ pṛśnirakramīdasadan mātaraṃ puraḥ .pitaraṃ ca prayantsvaḥ ..4..

अन्तश्चरति रोचना अस्य प्राणादपानतः ।व्यख्यन् महिषः स्वः ॥५॥
antaścarati rocanā asya prāṇādapānataḥ .vyakhyan mahiṣaḥ svaḥ ..5..

त्रिंशद्धामा वि राजति वाक्पतङ्गो अशिश्रियत्।प्रति वस्तोरहर्द्युभिः ॥६॥
triṃśaddhāmā vi rājati vākpataṅgo aśiśriyat.prati vastorahardyubhiḥ ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In