| |
|

This overlay will guide you through the buttons:

यच्छक्रा वाचमारुहन्न् अन्तरिक्षं सिषासथः ।सं देवा अमदन् वृषा ॥१॥
yacchakrā vācamāruhann antarikṣaṃ siṣāsathaḥ .saṃ devā amadan vṛṣā ..1..

शक्रो वाचमधृष्टायोरुवाचो अधृष्णुहि ।मंहिष्ठ आ मदर्दिवि ॥२॥
śakro vācamadhṛṣṭāyoruvāco adhṛṣṇuhi .maṃhiṣṭha ā madardivi ..2..

शक्रो वाचमधृष्णुहि धामधर्मन् वि राजति ।विमदन् बर्हिरासरन् ॥३॥
śakro vācamadhṛṣṇuhi dhāmadharman vi rājati .vimadan barhirāsaran ..3..

तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः ।अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥४॥
taṃ vo dasmamṛtīṣahaṃ vasormandānamandhasaḥ .abhi vatsaṃ na svasareṣu dhenava indraṃ gīrbhirnavāmahe ..4..

द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् ।क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥५॥
dyukṣaṃ sudānuṃ taviṣībhirāvṛtaṃ giriṃ na purubhojasam .kṣumantaṃ vājaṃ śatinaṃ sahasriṇaṃ makṣū gomantamīmahe ..5..

तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये ।येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥६॥
tattvā yāmi suvīryaṃ tadbrahma pūrvacittaye .yenā yatibhyo bhṛgave dhane hite yena praskaṇvamāvitha ..6..

येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः ।सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे ॥७॥
yenā samudramasṛjo mahīrapastadindra vṛṣṇi te śavaḥ .sadyaḥ so asya mahimā na saṃnaśe yaṃ kṣoṇīranucakrade ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In