| |
|

This overlay will guide you through the buttons:

अयमु त्वा विचर्षणे जनीरिवाभि संवृतः ।प्र सोम इन्द्र सर्पतु ॥१॥
अयम् उ त्वा विचर्षणे जनीः इव अभि संवृतः ।प्र सोमः इन्द्र सर्पतु ॥१॥
ayam u tvā vicarṣaṇe janīḥ iva abhi saṃvṛtaḥ .pra somaḥ indra sarpatu ..1..

तुविग्रीवो वपोदरः सुबाहुरन्धसो सदे ।इन्द्रो वृत्राणि जिघ्नते ॥२॥
तुवि-ग्रीवः वपा-उदरः सु बाहुः अन्धसः सदे ।इन्द्रः वृत्राणि जिघ्नते ॥२॥
tuvi-grīvaḥ vapā-udaraḥ su bāhuḥ andhasaḥ sade .indraḥ vṛtrāṇi jighnate ..2..

इन्द्र प्रेहि पुरस्त्वं विश्वस्येशान ओजसा ।वृत्राणि वृत्रहं जहि ॥३॥
इन्द्र प्रेहि पुरस् त्वम् विश्वस्य ईशानः ओजसा ।वृत्राणि वृत्रहम् जहि ॥३॥
indra prehi puras tvam viśvasya īśānaḥ ojasā .vṛtrāṇi vṛtraham jahi ..3..

दीर्घस्ते अस्त्वङ्कुशो येना वसु प्रयच्छसि ।यजमानाय सुन्वते ॥४॥
दीर्घः ते अस्तु अङ्कुशः येन वसु प्रयच्छसि ।यजमानाय सुन्वते ॥४॥
dīrghaḥ te astu aṅkuśaḥ yena vasu prayacchasi .yajamānāya sunvate ..4..

अयं त इन्द्र सोमो निपूतो अधि बर्हिषि ।एहीमस्य द्रवा पिब ॥५॥
अयम् ते इन्द्र सोमः निपूतः अधि बर्हिषि ।एहि इमस्य द्रव पिब ॥५॥
ayam te indra somaḥ nipūtaḥ adhi barhiṣi .ehi imasya drava piba ..5..

शाचिगो शाचिपूजनायं रणाय ते सुतः ।आखण्डल प्र हूयसे ॥६॥
शाचिगो शाचिपूजन अयम् रणाय ते सुतः ।आखण्डल प्र हूयसे ॥६॥
śācigo śācipūjana ayam raṇāya te sutaḥ .ākhaṇḍala pra hūyase ..6..

यस्ते शृङ्गवृषो नपात्प्रणपात्कुण्डपाय्यः ।न्यस्मिन् दध्र आ मनः ॥७॥
यः ते शृङ्गवृषः नपात् प्रणपात् कुण्डपाय्यः ।न्यस्मिन् दध्रे आ मनः ॥७॥
yaḥ te śṛṅgavṛṣaḥ napāt praṇapāt kuṇḍapāyyaḥ .nyasmin dadhre ā manaḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In