| |
|

This overlay will guide you through the buttons:

अयमु त्वा विचर्षणे जनीरिवाभि संवृतः ।प्र सोम इन्द्र सर्पतु ॥१॥
ayamu tvā vicarṣaṇe janīrivābhi saṃvṛtaḥ .pra soma indra sarpatu ..1..

तुविग्रीवो वपोदरः सुबाहुरन्धसो सदे ।इन्द्रो वृत्राणि जिघ्नते ॥२॥
tuvigrīvo vapodaraḥ subāhurandhaso sade .indro vṛtrāṇi jighnate ..2..

इन्द्र प्रेहि पुरस्त्वं विश्वस्येशान ओजसा ।वृत्राणि वृत्रहं जहि ॥३॥
indra prehi purastvaṃ viśvasyeśāna ojasā .vṛtrāṇi vṛtrahaṃ jahi ..3..

दीर्घस्ते अस्त्वङ्कुशो येना वसु प्रयच्छसि ।यजमानाय सुन्वते ॥४॥
dīrghaste astvaṅkuśo yenā vasu prayacchasi .yajamānāya sunvate ..4..

अयं त इन्द्र सोमो निपूतो अधि बर्हिषि ।एहीमस्य द्रवा पिब ॥५॥
ayaṃ ta indra somo nipūto adhi barhiṣi .ehīmasya dravā piba ..5..

शाचिगो शाचिपूजनायं रणाय ते सुतः ।आखण्डल प्र हूयसे ॥६॥
śācigo śācipūjanāyaṃ raṇāya te sutaḥ .ākhaṇḍala pra hūyase ..6..

यस्ते शृङ्गवृषो नपात्प्रणपात्कुण्डपाय्यः ।न्यस्मिन् दध्र आ मनः ॥७॥
yaste śṛṅgavṛṣo napātpraṇapātkuṇḍapāyyaḥ .nyasmin dadhra ā manaḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In