| |
|

This overlay will guide you through the buttons:

कन् नव्यो अतसीनां तुरो गृणीत मर्त्यः ।नही न्वस्य महिमानमिन्द्रियं स्वर्गृणन्त आनशुः ॥१॥
कद् नव्यः अतसीनाम् तुरः गृणीत मर्त्यः ।नहि नु अस्य महिमानम् इन्द्रियम् स्वर् गृणन्तः आनशुः ॥१॥
kad navyaḥ atasīnām turaḥ gṛṇīta martyaḥ .nahi nu asya mahimānam indriyam svar gṛṇantaḥ ānaśuḥ ..1..

कदु स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते ।कदा हवं मघवन्न् इन्द्र सुन्वतः कदु स्तुवत आ गमः ॥२॥
कदु स्तुवन्तः ऋतयन्त देवतः ऋषिः कः विप्रः ओहते ।कदा हवम् मघवन् इन्द्र सुन्वतः कदु स्तुवतः आ गमः ॥२॥
kadu stuvantaḥ ṛtayanta devataḥ ṛṣiḥ kaḥ vipraḥ ohate .kadā havam maghavan indra sunvataḥ kadu stuvataḥ ā gamaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In