| |
|

This overlay will guide you through the buttons:

अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥१॥
अभि प्र वः सु राधसम् इन्द्रम् अर्च यथा विदे ।यः जरितृभ्यः मघवा पुरूवसुः सहस्रेण इव शिक्षति ॥१॥
abhi pra vaḥ su rādhasam indram arca yathā vide .yaḥ jaritṛbhyaḥ maghavā purūvasuḥ sahasreṇa iva śikṣati ..1..

शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे ।गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥२॥
शत-अनीका इव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे ।गिरेः इव प्र रसाः अस्य पिन्विरे दत्राणि पुरु-भोजसः ॥२॥
śata-anīkā iva pra jigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe .gireḥ iva pra rasāḥ asya pinvire datrāṇi puru-bhojasaḥ ..2..

प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये ।यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥३॥
प्र सु श्रुतम् सु राधसम् अर्च शक्रम् अभिष्टये ।यः सुन्वते स्तुवते काम्यम् वसु सहस्रेण इव मंहते ॥३॥
pra su śrutam su rādhasam arca śakram abhiṣṭaye .yaḥ sunvate stuvate kāmyam vasu sahasreṇa iva maṃhate ..3..

शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः ।गिरिर्न भुज्मा मघत्सु पिन्वते यदीं सुता अमन्दिषुः ॥४॥
शत-अनीकाः हेतयः अस्य दुष्टराः इन्द्रस्य समिषः महीः ।गिरिः न भुज्मा मघत्सु पिन्वते यदीम् ईम् सुताः अमन्दिषुः ॥४॥
śata-anīkāḥ hetayaḥ asya duṣṭarāḥ indrasya samiṣaḥ mahīḥ .giriḥ na bhujmā maghatsu pinvate yadīm īm sutāḥ amandiṣuḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In