| |
|

This overlay will guide you through the buttons:

अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥१॥
abhi pra vaḥ surādhasamindramarca yathā vide .yo jaritṛbhyo maghavā purūvasuḥ sahasreṇeva śikṣati ..1..

शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे ।गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥२॥
śatānīkeva pra jigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe .gireriva pra rasā asya pinvire datrāṇi purubhojasaḥ ..2..

प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये ।यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥३॥
pra su śrutaṃ surādhasamarcā śakramabhiṣṭaye .yaḥ sunvate stuvate kāmyaṃ vasu sahasreṇeva maṃhate ..3..

शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः ।गिरिर्न भुज्मा मघत्सु पिन्वते यदीं सुता अमन्दिषुः ॥४॥
śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ .girirna bhujmā maghatsu pinvate yadīṃ sutā amandiṣuḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In