| |
|

This overlay will guide you through the buttons:

वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः ।पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते ॥१॥
वयम् घ त्वा सुतावन्तः आपः न वृक्त-बर्हिषः ।पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतारः आसते ॥१॥
vayam gha tvā sutāvantaḥ āpaḥ na vṛkta-barhiṣaḥ .pavitrasya prasravaṇeṣu vṛtrahan pari stotāraḥ āsate ..1..

स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः ।कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥२॥
स्वरन्ति त्वा सुते नरः वसो निरेके उक्थिनः ।कदा सुतम् तृषाणः ओकः आ गमः इन्द्र स्वब्दी इव वंसगः ॥२॥
svaranti tvā sute naraḥ vaso nireke ukthinaḥ .kadā sutam tṛṣāṇaḥ okaḥ ā gamaḥ indra svabdī iva vaṃsagaḥ ..2..

कण्वेभिर्धृष्णवा धृसद्वाजं दर्षि सहस्रिणम् ।पिशङ्गरूपं मघवन् विचर्षणे मक्षू गोमन्तमीमहे ॥३॥
कण्वेभिः धृष्णवा धृसत् वाजम् दर्षि सहस्रिणम् ।पिशङ्ग-रूपम् मघवन् विचर्षणे मक्षू गोमन्तम् ईमहे ॥३॥
kaṇvebhiḥ dhṛṣṇavā dhṛsat vājam darṣi sahasriṇam .piśaṅga-rūpam maghavan vicarṣaṇe makṣū gomantam īmahe ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In