| |
|

This overlay will guide you through the buttons:

वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः ।पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते ॥१॥
vayaṃ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ .pavitrasya prasravaṇeṣu vṛtrahan pari stotāra āsate ..1..

स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः ।कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥२॥
svaranti tvā sute naro vaso nireka ukthinaḥ .kadā sutaṃ tṛṣāṇa oka ā gama indra svabdīva vaṃsagaḥ ..2..

कण्वेभिर्धृष्णवा धृसद्वाजं दर्षि सहस्रिणम् ।पिशङ्गरूपं मघवन् विचर्षणे मक्षू गोमन्तमीमहे ॥३॥
kaṇvebhirdhṛṣṇavā dhṛsadvājaṃ darṣi sahasriṇam .piśaṅgarūpaṃ maghavan vicarṣaṇe makṣū gomantamīmahe ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In