Atharva Veda

Mandala 52

Sukta 52


This overlay will guide you through the buttons:

संस्कृत्म
A English

वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः ।पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते ॥१॥
vayaṃ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ |pavitrasya prasravaṇeṣu vṛtrahan pari stotāra āsate ||1||

Mandala : 20

Sukta : 52

Suktam :   1



स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः ।कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥२॥
svaranti tvā sute naro vaso nireka ukthinaḥ |kadā sutaṃ tṛṣāṇa oka ā gama indra svabdīva vaṃsagaḥ ||2||

Mandala : 20

Sukta : 52

Suktam :   2



कण्वेभिर्धृष्णवा धृसद्वाजं दर्षि सहस्रिणम् ।पिशङ्गरूपं मघवन् विचर्षणे मक्षू गोमन्तमीमहे ॥३॥
kaṇvebhirdhṛṣṇavā dhṛsadvājaṃ darṣi sahasriṇam |piśaṅgarūpaṃ maghavan vicarṣaṇe makṣū gomantamīmahe ||3||

Mandala : 20

Sukta : 52

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In