Atharva Veda

Mandala 53

Sukta 53


This overlay will guide you through the buttons:

संस्कृत्म
A English

क ईं वेद सुते सचा पिबन्तं कद्वयो दधे ।अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥१॥
ka īṃ veda sute sacā pibantaṃ kadvayo dadhe |ayaṃ yaḥ puro vibhinattyojasā mandānaḥ śipryandhasaḥ ||1||

Mandala : 20

Sukta : 53

Suktam :   1



दाना मृगो न वारणः पुरुत्रा चरथं दधे ।नकिष्ट्वा नि यमदा सुते गमो महाश्चरस्योजसा ॥२॥
dānā mṛgo na vāraṇaḥ purutrā carathaṃ dadhe |nakiṣṭvā ni yamadā sute gamo mahāścarasyojasā ||2||

Mandala : 20

Sukta : 53

Suktam :   2



य उग्रः सन्न् अनिष्टृत स्थिरो रणाय संस्कृतः ।यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत्॥३॥
ya ugraḥ sann aniṣṭṛta sthiro raṇāya saṃskṛtaḥ |yadi stoturmaghavā śṛṇavaddhavaṃ nendro yoṣatyā gamat||3||

Mandala : 20

Sukta : 53

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In