| |
|

This overlay will guide you through the buttons:

विश्वाः पृतना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे ।क्रत्वा वरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम् ॥१॥
viśvāḥ pṛtanā abhibhūtaraṃ naraṃ sajūstatakṣurindraṃ jajanuśca rājase .kratvā variṣṭhaṃ vara āmurimutogramojiṣṭhaṃ tavasaṃ tarasvinam ..1..

समीं रेभासो अस्वरन्न् इन्द्रं सोमस्य पीतये ।स्वर्पतिं यदीं वृधे धृतव्रतो ह्योजसा समूतिभिः ॥२॥
samīṃ rebhāso asvarann indraṃ somasya pītaye .svarpatiṃ yadīṃ vṛdhe dhṛtavrato hyojasā samūtibhiḥ ..2..

नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा ।सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥३॥
nemiṃ namanti cakṣasā meṣaṃ viprā abhisvarā .sudītayo vo adruho'pi karṇe tarasvinaḥ samṛkvabhiḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In