| |
|

This overlay will guide you through the buttons:

तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि ।मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद्राये नो विश्वा सुपथा कृणोतु वज्री ॥१॥
तम् इन्द्रम् जोहवीमि मघवानम् उग्रम् सत्रा दधानम् अप्रतिष्कुतम् शवांसि ।मंहिष्ठः गीर्भिरा च यज्ञियः ववर्तत् राये नः विश्वा सु पथा कृणोतु वज्री ॥१॥
tam indram johavīmi maghavānam ugram satrā dadhānam apratiṣkutam śavāṃsi .maṃhiṣṭhaḥ gīrbhirā ca yajñiyaḥ vavartat rāye naḥ viśvā su pathā kṛṇotu vajrī ..1..

या इन्द्र भुज आभरः स्वर्वामसुरेभ्यः ।स्तोतारमिन् मघवन्न् अस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥२॥
याः इन्द्र भुजः आभरः स्वर्वाम्-सुरेभ्यः ।स्तोतारम् इद् मघवन् अस्य वर्धय ये च त्वे वृक्त-बर्हिषः ॥२॥
yāḥ indra bhujaḥ ābharaḥ svarvām-surebhyaḥ .stotāram id maghavan asya vardhaya ye ca tve vṛkta-barhiṣaḥ ..2..

यमिन्द्र दधिषे त्वमश्वं गां भागमव्ययम् ।यजमाने सुन्वति दक्षिणावति तस्मिन् तं धेहि मा पणौ ॥३॥
यम् इन्द्र दधिषे त्वम् अश्वम् गाम् भागम् अव्ययम् ।यजमाने सुन्वति दक्षिणावति तस्मिन् तम् धेहि मा पणौ ॥३॥
yam indra dadhiṣe tvam aśvam gām bhāgam avyayam .yajamāne sunvati dakṣiṇāvati tasmin tam dhehi mā paṇau ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In