| |
|

This overlay will guide you through the buttons:

तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि ।मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद्राये नो विश्वा सुपथा कृणोतु वज्री ॥१॥
tamindraṃ johavīmi maghavānamugraṃ satrā dadhānamapratiṣkutaṃ śavāṃsi .maṃhiṣṭho gīrbhirā ca yajñiyo vavartadrāye no viśvā supathā kṛṇotu vajrī ..1..

या इन्द्र भुज आभरः स्वर्वामसुरेभ्यः ।स्तोतारमिन् मघवन्न् अस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥२॥
yā indra bhuja ābharaḥ svarvāmasurebhyaḥ .stotāramin maghavann asya vardhaya ye ca tve vṛktabarhiṣaḥ ..2..

यमिन्द्र दधिषे त्वमश्वं गां भागमव्ययम् ।यजमाने सुन्वति दक्षिणावति तस्मिन् तं धेहि मा पणौ ॥३॥
yamindra dadhiṣe tvamaśvaṃ gāṃ bhāgamavyayam .yajamāne sunvati dakṣiṇāvati tasmin taṃ dhehi mā paṇau ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In