| |
|

This overlay will guide you through the buttons:

इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।तमिन् महत्स्वाजिषूतेमर्भे हवामहे स वाजेषु प्र नोऽविषत्॥१॥
indro madāya vāvṛdhe śavase vṛtrahā nṛbhiḥ .tamin mahatsvājiṣūtemarbhe havāmahe sa vājeṣu pra no'viṣat..1..

असि हि वीर सेन्योऽसि भूरि पराददिः ।असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥२॥
asi hi vīra senyo'si bhūri parādadiḥ .asi dabhrasya cidvṛdho yajamānāya śikṣasi sunvate bhūri te vasu ..2..

यदुदीरत आजयो धृष्णवे धीयते धना ।युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्मामिन्द्र वसौ दधः ॥३॥
yadudīrata ājayo dhṛṣṇave dhīyate dhanā .yukṣvā madacyutā harī kaṃ hanaḥ kaṃ vasau dadho'smāmindra vasau dadhaḥ ..3..

मदेमदे हि नो ददिर्यूथा गवामृजुक्रतुः ।सं गृभाय पुरु शतोभयाहस्त्या वसु शिशीहि राय आ भर ॥४॥
mademade hi no dadiryūthā gavāmṛjukratuḥ .saṃ gṛbhāya puru śatobhayāhastyā vasu śiśīhi rāya ā bhara ..4..

मादयस्व सुते सचा शवसे शूर राधसे ।विद्मा हि त्वा पुरूवसुमुप कामान्त्ससृज्महेऽथा नोऽविता भव ॥५॥
mādayasva sute sacā śavase śūra rādhase .vidmā hi tvā purūvasumupa kāmāntsasṛjmahe'thā no'vitā bhava ..5..

एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम् ।अन्तर्हि ख्यो जनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर ॥६॥
ete ta indra jantavo viśvaṃ puṣyanti vāryam .antarhi khyo janānāmaryo vedo adāśuṣāṃ teṣāṃ no veda ā bhara ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In