Atharva Veda

Mandala 56

Sukta 56


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।तमिन् महत्स्वाजिषूतेमर्भे हवामहे स वाजेषु प्र नोऽविषत्॥१॥
indro madāya vāvṛdhe śavase vṛtrahā nṛbhiḥ |tamin mahatsvājiṣūtemarbhe havāmahe sa vājeṣu pra no'viṣat||1||

Mandala : 20

Sukta : 56

Suktam :   1



असि हि वीर सेन्योऽसि भूरि पराददिः ।असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥२॥
asi hi vīra senyo'si bhūri parādadiḥ |asi dabhrasya cidvṛdho yajamānāya śikṣasi sunvate bhūri te vasu ||2||

Mandala : 20

Sukta : 56

Suktam :   2



यदुदीरत आजयो धृष्णवे धीयते धना ।युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्मामिन्द्र वसौ दधः ॥३॥
yadudīrata ājayo dhṛṣṇave dhīyate dhanā |yukṣvā madacyutā harī kaṃ hanaḥ kaṃ vasau dadho'smāmindra vasau dadhaḥ ||3||

Mandala : 20

Sukta : 56

Suktam :   3



मदेमदे हि नो ददिर्यूथा गवामृजुक्रतुः ।सं गृभाय पुरु शतोभयाहस्त्या वसु शिशीहि राय आ भर ॥४॥
mademade hi no dadiryūthā gavāmṛjukratuḥ |saṃ gṛbhāya puru śatobhayāhastyā vasu śiśīhi rāya ā bhara ||4||

Mandala : 20

Sukta : 56

Suktam :   4



मादयस्व सुते सचा शवसे शूर राधसे ।विद्मा हि त्वा पुरूवसुमुप कामान्त्ससृज्महेऽथा नोऽविता भव ॥५॥
mādayasva sute sacā śavase śūra rādhase |vidmā hi tvā purūvasumupa kāmāntsasṛjmahe'thā no'vitā bhava ||5||

Mandala : 20

Sukta : 56

Suktam :   5



एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम् ।अन्तर्हि ख्यो जनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर ॥६॥
ete ta indra jantavo viśvaṃ puṣyanti vāryam |antarhi khyo janānāmaryo vedo adāśuṣāṃ teṣāṃ no veda ā bhara ||6||

Mandala : 20

Sukta : 56

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In