Atharva Veda

Mandala 57

Sukta 57


This overlay will guide you through the buttons:

संस्कृत्म
A English

सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।जुहूमसि द्यविद्यवि ॥१॥
surūpakṛtnumūtaye sudughāmiva goduhe |juhūmasi dyavidyavi ||1||

Mandala : 20

Sukta : 57

Suktam :   1



उप नः सवना गहि सोमस्य सोमपाः पिब ।गोदा इद्रेवतो मदः ॥२॥
upa naḥ savanā gahi somasya somapāḥ piba |godā idrevato madaḥ ||2||

Mandala : 20

Sukta : 57

Suktam :   2



अथा ते अन्तमानां विद्याम सुमतीनाम् ।मा नो अति ख्य आ गहि ॥३॥
athā te antamānāṃ vidyāma sumatīnām |mā no ati khya ā gahi ||3||

Mandala : 20

Sukta : 57

Suktam :   3



शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् ।इन्द्र सोमं शतक्रतो ॥४॥
śuṣmintamaṃ na ūtaye dyumninaṃ pāhi jāgṛvim |indra somaṃ śatakrato ||4||

Mandala : 20

Sukta : 57

Suktam :   4



इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु ।इन्द्र तानि त आ वृणे ॥५॥
indriyāṇi śatakrato yā te janeṣu pañcasu |indra tāni ta ā vṛṇe ||5||

Mandala : 20

Sukta : 57

Suktam :   5



अगन्न् इन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम् ।उत्ते शुष्मं तिरामसि ॥६॥
agann indra śravo bṛhaddyumnaṃ dadhiṣva duṣṭaram |utte śuṣmaṃ tirāmasi ||6||

Mandala : 20

Sukta : 57

Suktam :   6



अर्वावतो न आ गह्यथो शक्र परावतः ।उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ॥७॥
arvāvato na ā gahyatho śakra parāvataḥ |u loko yaste adriva indreha tata ā gahi ||7||

Mandala : 20

Sukta : 57

Suktam :   7



इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत्।स हि स्थिरो विचर्षनिः ॥८॥
indro aṅga mahadbhayamabhī ṣadapa cucyavat|sa hi sthiro vicarṣaniḥ ||8||

Mandala : 20

Sukta : 57

Suktam :   8



इन्द्रश्च मृलयाति नो न नः पश्चादघं नशत्।भद्रं भवाति नः पुरः ॥९॥
indraśca mṛlayāti no na naḥ paścādaghaṃ naśat|bhadraṃ bhavāti naḥ puraḥ ||9||

Mandala : 20

Sukta : 57

Suktam :   9



इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत्।जेता शत्रून् विचर्षणिः ॥१०॥
indra āśābhyaspari sarvābhyo abhayaṃ karat|jetā śatrūn vicarṣaṇiḥ ||10||

Mandala : 20

Sukta : 57

Suktam :   10



क ईं वेद सुते सचा पिबन्तं कद्वयो दधे ।अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥११॥
ka īṃ veda sute sacā pibantaṃ kadvayo dadhe |ayaṃ yaḥ puro vibhinattyojasā mandānaḥ śipryandhasaḥ ||11||

Mandala : 20

Sukta : 57

Suktam :   11



दाना मृगो न वारणः पुरुत्रा चरथं दधे ।नकिष्ट्वा नि यमदा सुते गमो महांश्चरस्योजसा ॥१२॥
dānā mṛgo na vāraṇaḥ purutrā carathaṃ dadhe |nakiṣṭvā ni yamadā sute gamo mahāṃścarasyojasā ||12||

Mandala : 20

Sukta : 57

Suktam :   12



य उग्रः सन्न् अनिष्टृत स्थिरो रणाय संस्कृतः ।यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत्॥१३॥
ya ugraḥ sann aniṣṭṛta sthiro raṇāya saṃskṛtaḥ |yadi stoturmaghavā śṛṇavaddhavaṃ nendro yoṣatyā gamat||13||

Mandala : 20

Sukta : 57

Suktam :   13



वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः ।पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते ॥१४॥
vayaṃ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ |pavitrasya prasravaṇeṣu vṛtrahan pari stotāra āsate ||14||

Mandala : 20

Sukta : 57

Suktam :   14



स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः ।कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥१५॥
svaranti tvā sute naro vaso nireka ukthinaḥ |kadā sutaṃ tṛṣāṇa oka ā gama indra svabdīva vaṃsagaḥ ||15||

Mandala : 20

Sukta : 57

Suktam :   15



कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम् ।पिशङ्गरूपं मघवन् विचर्षणे मक्षू गोमन्तमीमहे ॥१६॥
kaṇvebhirdhṛṣṇavā dhṛṣadvājaṃ darṣi sahasriṇam |piśaṅgarūpaṃ maghavan vicarṣaṇe makṣū gomantamīmahe ||16||

Mandala : 20

Sukta : 57

Suktam :   16


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In