Atharva Veda

Mandala 58

Sukta 58


This overlay will guide you through the buttons:

संस्कृत्म
A English

श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम ॥१॥
śrāyanta iva sūryaṃ viśvedindrasya bhakṣata |vasūni jāte janamāna ojasā prati bhāgaṃ na dīdhima ||1||


अनर्शरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः ।सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥२॥
anarśarātiṃ vasudāmupa stuhi bhadrā indrasya rātayaḥ |so asya kāmaṃ vidhato na roṣati mano dānāya codayan ||2||


बण्महामसि सूर्य बडादित्य महामसि ।महस्ते सतो महिमा पनस्यतेऽद्धा देव महामसि ॥३॥
baṇmahāmasi sūrya baḍāditya mahāmasi |mahaste sato mahimā panasyate'ddhā deva mahāmasi ||3||


बट्सूर्य श्रवसा महामसि सत्रा देव महामसि ।मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् ॥४॥
baṭsūrya śravasā mahāmasi satrā deva mahāmasi |mahnā devānāmasuryaḥ purohito vibhu jyotiradābhyam ||4||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In