| |
|

This overlay will guide you through the buttons:

उदु त्ये मधु मत्तमा गिर स्तोमास ईरते ।सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥१॥
उदु त्ये मधु मत्तमाः गिरः स्तोमासः ईरते ।सत्राजितः धन-साः अक्षित-ऊतयः वाजयन्तः रथाः इव ॥१॥
udu tye madhu mattamāḥ giraḥ stomāsaḥ īrate .satrājitaḥ dhana-sāḥ akṣita-ūtayaḥ vājayantaḥ rathāḥ iva ..1..

कण्वा इव भृगवः सूर्य इव विश्वमिद्धीतमानशुः ।इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥२॥
कण्वाः इव भृगवः सूर्यः इव विश्वम् इद् हीतम् आनशुः ।इन्द्रम् स्तोमेभिः महयन्तः आयवः प्रियमेधासः अस्वरन् ॥२॥
kaṇvāḥ iva bhṛgavaḥ sūryaḥ iva viśvam id hītam ānaśuḥ .indram stomebhiḥ mahayantaḥ āyavaḥ priyamedhāsaḥ asvaran ..2..

उदिन् न्वस्य रिच्यतेऽंशो धनं न जिग्युसः ।य इन्द्रो हरिवान् न दभन्ति तं रिपो दक्षं दधाति सोमिनि ॥३॥
उदित् नु अस्य रिच्यते अंशः धनम् न जिग्युसः ।यः इन्द्रः हरिवान् न दभन्ति तम् रिपः दक्षम् दधाति सोमिनि ॥३॥
udit nu asya ricyate aṃśaḥ dhanam na jigyusaḥ .yaḥ indraḥ harivān na dabhanti tam ripaḥ dakṣam dadhāti somini ..3..

मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा ।पूर्वीश्चन प्रसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवत्॥४॥
मन्त्रम् अखर्वम् सुधितम् सुपेशसम् दधात यज्ञिय-इष्वा ।पूर्वीः चन प्रसितयः तरन्ति तम् यः इन्द्रे कर्मणा भुवत्॥४॥
mantram akharvam sudhitam supeśasam dadhāta yajñiya-iṣvā .pūrvīḥ cana prasitayaḥ taranti tam yaḥ indre karmaṇā bhuvat..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In