| |
|

This overlay will guide you through the buttons:

उदु त्ये मधु मत्तमा गिर स्तोमास ईरते ।सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥१॥
udu tye madhu mattamā gira stomāsa īrate .satrājito dhanasā akṣitotayo vājayanto rathā iva ..1..

कण्वा इव भृगवः सूर्य इव विश्वमिद्धीतमानशुः ।इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥२॥
kaṇvā iva bhṛgavaḥ sūrya iva viśvamiddhītamānaśuḥ .indraṃ stomebhirmahayanta āyavaḥ priyamedhāso asvaran ..2..

उदिन् न्वस्य रिच्यतेऽंशो धनं न जिग्युसः ।य इन्द्रो हरिवान् न दभन्ति तं रिपो दक्षं दधाति सोमिनि ॥३॥
udin nvasya ricyate'ṃśo dhanaṃ na jigyusaḥ .ya indro harivān na dabhanti taṃ ripo dakṣaṃ dadhāti somini ..3..

मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा ।पूर्वीश्चन प्रसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवत्॥४॥
mantramakharvaṃ sudhitaṃ supeśasaṃ dadhāta yajñiyeṣvā .pūrvīścana prasitayastaranti taṃ ya indre karmaṇā bhuvat..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In