Atharva Veda

Mandala 59

Sukta 59


This overlay will guide you through the buttons:

संस्कृत्म
A English

उदु त्ये मधु मत्तमा गिर स्तोमास ईरते ।सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥१॥
udu tye madhu mattamā gira stomāsa īrate |satrājito dhanasā akṣitotayo vājayanto rathā iva ||1||

Mandala : 20

Sukta : 59

Suktam :   1



कण्वा इव भृगवः सूर्य इव विश्वमिद्धीतमानशुः ।इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥२॥
kaṇvā iva bhṛgavaḥ sūrya iva viśvamiddhītamānaśuḥ |indraṃ stomebhirmahayanta āyavaḥ priyamedhāso asvaran ||2||

Mandala : 20

Sukta : 59

Suktam :   2



उदिन् न्वस्य रिच्यतेऽंशो धनं न जिग्युसः ।य इन्द्रो हरिवान् न दभन्ति तं रिपो दक्षं दधाति सोमिनि ॥३॥
udin nvasya ricyate'ṃśo dhanaṃ na jigyusaḥ |ya indro harivān na dabhanti taṃ ripo dakṣaṃ dadhāti somini ||3||

Mandala : 20

Sukta : 59

Suktam :   3



मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा ।पूर्वीश्चन प्रसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवत्॥४॥
mantramakharvaṃ sudhitaṃ supeśasaṃ dadhāta yajñiyeṣvā |pūrvīścana prasitayastaranti taṃ ya indre karmaṇā bhuvat||4||

Mandala : 20

Sukta : 59

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In