| |
|

This overlay will guide you through the buttons:

इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे ।स पाहि मध्वो अन्धसः ॥१॥
इन्द्र त्वा वृषभम् वयम् सुते सोमे हवामहे ।स पाहि मध्वः अन्धसः ॥१॥
indra tvā vṛṣabham vayam sute some havāmahe .sa pāhi madhvaḥ andhasaḥ ..1..

इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत ।पिबा वृषस्व तातृपिम् ॥२॥
इन्द्र क्रतु-विदम् सुतम् सोमम् हर्य पुरुष्टुत ।पिबा वृषस्व तातृपिम् ॥२॥
indra kratu-vidam sutam somam harya puruṣṭuta .pibā vṛṣasva tātṛpim ..2..

इन्द्र प्र णो धितावानं यज्ञं विश्वेभिर्देवेभिर्।तिर स्तवान विश्पते ॥३॥
इन्द्र प्र नः धितावानम् यज्ञम् विश्वेभिः देवेभिः।तिर स्तवान विश्पते ॥३॥
indra pra naḥ dhitāvānam yajñam viśvebhiḥ devebhiḥ.tira stavāna viśpate ..3..

इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते ।क्षयं चन्द्रास इन्दवः ॥४॥
इन्द्र सोमाः सुताः इमे तव प्र यन्ति सत्पते ।क्षयम् चन्द्रासः इन्दवः ॥४॥
indra somāḥ sutāḥ ime tava pra yanti satpate .kṣayam candrāsaḥ indavaḥ ..4..

दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम् ।तव द्युक्षास इन्दवः ॥५॥
दधिष्व आ जठरे सुतम् सोमम् इन्द्र वरेण्यम् ।तव द्युक्षासः इन्दवः ॥५॥
dadhiṣva ā jaṭhare sutam somam indra vareṇyam .tava dyukṣāsaḥ indavaḥ ..5..

गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे ।इन्द्र त्वादातमिद्यशः ॥६॥
गिर्वणः पाहि नः सुतम् मधोः धारा अभिरज्यसे ।इन्द्र त्वादातमित् यशः ॥६॥
girvaṇaḥ pāhi naḥ sutam madhoḥ dhārā abhirajyase .indra tvādātamit yaśaḥ ..6..

अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता ।पीत्वी सोमस्य वावृधे ॥७॥
अभि द्युम्नानि वनिनः इन्द्रम् सचन्ते अक्षिता ।पीत्वी सोमस्य वावृधे ॥७॥
abhi dyumnāni vaninaḥ indram sacante akṣitā .pītvī somasya vāvṛdhe ..7..

अर्वावतो न आ गहि परावतश्च वृत्रहन् ।इमा जुषस्व नो गिरः ॥८॥
अर्वावतः नः आ गहि परावतः च वृत्रहन् ।इमाः जुषस्व नः गिरः ॥८॥
arvāvataḥ naḥ ā gahi parāvataḥ ca vṛtrahan .imāḥ juṣasva naḥ giraḥ ..8..

यदन्तरा परावतमर्वावतं च हूयसे ।इन्द्रेह तत आ गहि ॥९॥
यत् अन्तरा परावतम् अर्वावतम् च हूयसे ।इन्द्र इह ततस् आ गहि ॥९॥
yat antarā parāvatam arvāvatam ca hūyase .indra iha tatas ā gahi ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In