Atharva Veda

Mandala 6

Sukta 6


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे ।स पाहि मध्वो अन्धसः ॥१॥
indra tvā vṛṣabhaṃ vayaṃ sute some havāmahe |sa pāhi madhvo andhasaḥ ||1||


इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत ।पिबा वृषस्व तातृपिम् ॥२॥
indra kratuvidaṃ sutaṃ somaṃ harya puruṣṭuta |pibā vṛṣasva tātṛpim ||2||


इन्द्र प्र णो धितावानं यज्ञं विश्वेभिर्देवेभिर्।तिर स्तवान विश्पते ॥३॥
indra pra ṇo dhitāvānaṃ yajñaṃ viśvebhirdevebhir|tira stavāna viśpate ||3||


इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते ।क्षयं चन्द्रास इन्दवः ॥४॥
indra somāḥ sutā ime tava pra yanti satpate |kṣayaṃ candrāsa indavaḥ ||4||


दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम् ।तव द्युक्षास इन्दवः ॥५॥
dadhiṣvā jaṭhare sutaṃ somamindra vareṇyam |tava dyukṣāsa indavaḥ ||5||


गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे ।इन्द्र त्वादातमिद्यशः ॥६॥
girvaṇaḥ pāhi naḥ sutaṃ madhordhārābhirajyase |indra tvādātamidyaśaḥ ||6||


अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता ।पीत्वी सोमस्य वावृधे ॥७॥
abhi dyumnāni vanina indraṃ sacante akṣitā |pītvī somasya vāvṛdhe ||7||


अर्वावतो न आ गहि परावतश्च वृत्रहन् ।इमा जुषस्व नो गिरः ॥८॥
arvāvato na ā gahi parāvataśca vṛtrahan |imā juṣasva no giraḥ ||8||


यदन्तरा परावतमर्वावतं च हूयसे ।इन्द्रेह तत आ गहि ॥९॥
yadantarā parāvatamarvāvataṃ ca hūyase |indreha tata ā gahi ||9||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In