| |
|

This overlay will guide you through the buttons:

एवा ह्यसि वीरयुरेवा शूर उत स्थिरः ।एवा ते राध्यं मनः ॥१॥
एव हि असि वीरयुः एव शूरः उत स्थिरः ।एव ते राध्यम् मनः ॥१॥
eva hi asi vīrayuḥ eva śūraḥ uta sthiraḥ .eva te rādhyam manaḥ ..1..

एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः ।अघा चिदिन्द्र मे सचा ॥२॥
एव रातिः स्तुवीमघ विश्वेभिः धायि धातृभिः ।अघा चित् इन्द्र मे सचा ॥२॥
eva rātiḥ stuvīmagha viśvebhiḥ dhāyi dhātṛbhiḥ .aghā cit indra me sacā ..2..

मो षु ब्रह्मेव तन्द्रयुर्भुवो वाजानां पते ।मत्स्वा सुतस्य गोमतः ॥३॥
मा उ सु ब्रह्मा इव तन्द्रयुः भुवः वाजानाम् पते ।मत्स्व सुतस्य गोमतः ॥३॥
mā u su brahmā iva tandrayuḥ bhuvaḥ vājānām pate .matsva sutasya gomataḥ ..3..

एवा ह्यस्य सूनृता विरप्शी गोमती मही ।पक्वा शाखा न दाशुषे ॥४॥
एव हि अस्य सूनृता विरप्शी गोमती मही ।पक्वा शाखा न दाशुषे ॥४॥
eva hi asya sūnṛtā virapśī gomatī mahī .pakvā śākhā na dāśuṣe ..4..

एवा हि ते विभूतय ऊतय इन्द्र मावते ।सद्यश्चित्सन्ति दाशुषे ॥५॥
एव हि ते विभूतयः ऊतयः इन्द्र मावते ।सद्यस् चित् सन्ति दाशुषे ॥५॥
eva hi te vibhūtayaḥ ūtayaḥ indra māvate .sadyas cit santi dāśuṣe ..5..

एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या ।इन्द्राय सोमपीतये ॥६॥
एव हि अस्य काम्या स्तोमः उक्थम् च शंस्या ।इन्द्राय सोम-पीतये ॥६॥
eva hi asya kāmyā stomaḥ uktham ca śaṃsyā .indrāya soma-pītaye ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In