| |
|

This overlay will guide you through the buttons:

तं ते मदं गृणीमसि वृषणं पृत्सु सासहिम् ।उ लोककृत्नुमद्रिवो हरिश्रियम् ॥१॥
तम् ते मदम् गृणीमसि वृषणम् पृत्सु सासहिम् ।उ लोक-कृत्नुम् अद्रिवस् हरि-श्रियम् ॥१॥
tam te madam gṛṇīmasi vṛṣaṇam pṛtsu sāsahim .u loka-kṛtnum adrivas hari-śriyam ..1..

येन ज्योतीम्ष्यायवे मनवे च विवेदिथ ।मन्दानो अस्य बर्हिषो वि राजसि ॥२॥
येन ज्योतीम् स्यायवे मनवे च विवेदिथ ।मन्दानः अस्य बर्हिषः वि राजसि ॥२॥
yena jyotīm syāyave manave ca viveditha .mandānaḥ asya barhiṣaḥ vi rājasi ..2..

तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा ।वृषपत्नीरपो जया दिवेदिवे ॥३॥
तत् अद्य चित्ते उक्थिनः अनु स्तुवन्ति पूर्वथा ।वृष-पत्नीः अपः जय दिवे दिवे ॥३॥
tat adya citte ukthinaḥ anu stuvanti pūrvathā .vṛṣa-patnīḥ apaḥ jaya dive dive ..3..

तं वभि प्र गायत पुरुहूतं पुरुष्टुतम् ।इन्द्रं गीर्भिस्तविषमा विवासत ॥४॥
तम् वभि प्र गायत पुरु-हूतम् पुरुष्टुतम् ।इन्द्रम् गीर्भिः तविषमाः विवासत ॥४॥
tam vabhi pra gāyata puru-hūtam puruṣṭutam .indram gīrbhiḥ taviṣamāḥ vivāsata ..4..

यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी ।गिरींरज्रामपः स्वर्वृषत्वना ॥५॥
यस्य द्विबर्हसः बृहत्-सहः दाधार रोदसी ।गिरींरज्राम् अपः स्वर् वृषत्वना ॥५॥
yasya dvibarhasaḥ bṛhat-sahaḥ dādhāra rodasī .girīṃrajrām apaḥ svar vṛṣatvanā ..5..

स राजसि पुरुष्टुतमेको वृत्राणि जिघ्नसे ।इन्द्र जैत्रा श्रवस्य च यन्तवे ॥६॥
स राजसि पुरुष्टुतम् एकः वृत्राणि जिघ्नसे ।इन्द्र जैत्रा श्रवस्य च यन्तवे ॥६॥
sa rājasi puruṣṭutam ekaḥ vṛtrāṇi jighnase .indra jaitrā śravasya ca yantave ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In