Atharva Veda

Mandala 61

Sukta 61


This overlay will guide you through the buttons:

संस्कृत्म
A English

तं ते मदं गृणीमसि वृषणं पृत्सु सासहिम् ।उ लोककृत्नुमद्रिवो हरिश्रियम् ॥१॥
taṃ te madaṃ gṛṇīmasi vṛṣaṇaṃ pṛtsu sāsahim |u lokakṛtnumadrivo hariśriyam ||1||

Mandala : 20

Sukta : 61

Suktam :   1



येन ज्योतीम्ष्यायवे मनवे च विवेदिथ ।मन्दानो अस्य बर्हिषो वि राजसि ॥२॥
yena jyotīmṣyāyave manave ca viveditha |mandāno asya barhiṣo vi rājasi ||2||

Mandala : 20

Sukta : 61

Suktam :   2



तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा ।वृषपत्नीरपो जया दिवेदिवे ॥३॥
tadadyā citta ukthino'nu ṣṭuvanti pūrvathā |vṛṣapatnīrapo jayā divedive ||3||

Mandala : 20

Sukta : 61

Suktam :   3



तं वभि प्र गायत पुरुहूतं पुरुष्टुतम् ।इन्द्रं गीर्भिस्तविषमा विवासत ॥४॥
taṃ vabhi pra gāyata puruhūtaṃ puruṣṭutam |indraṃ gīrbhistaviṣamā vivāsata ||4||

Mandala : 20

Sukta : 61

Suktam :   4



यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी ।गिरींरज्रामपः स्वर्वृषत्वना ॥५॥
yasya dvibarhaso bṛhatsaho dādhāra rodasī |girīṃrajrāmapaḥ svarvṛṣatvanā ||5||

Mandala : 20

Sukta : 61

Suktam :   5



स राजसि पुरुष्टुतमेको वृत्राणि जिघ्नसे ।इन्द्र जैत्रा श्रवस्य च यन्तवे ॥६॥
sa rājasi puruṣṭutameko vṛtrāṇi jighnase |indra jaitrā śravasya ca yantave ||6||

Mandala : 20

Sukta : 61

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In