| |
|

This overlay will guide you through the buttons:

तं ते मदं गृणीमसि वृषणं पृत्सु सासहिम् ।उ लोककृत्नुमद्रिवो हरिश्रियम् ॥१॥
taṃ te madaṃ gṛṇīmasi vṛṣaṇaṃ pṛtsu sāsahim .u lokakṛtnumadrivo hariśriyam ..1..

येन ज्योतीम्ष्यायवे मनवे च विवेदिथ ।मन्दानो अस्य बर्हिषो वि राजसि ॥२॥
yena jyotīmṣyāyave manave ca viveditha .mandāno asya barhiṣo vi rājasi ..2..

तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा ।वृषपत्नीरपो जया दिवेदिवे ॥३॥
tadadyā citta ukthino'nu ṣṭuvanti pūrvathā .vṛṣapatnīrapo jayā divedive ..3..

तं वभि प्र गायत पुरुहूतं पुरुष्टुतम् ।इन्द्रं गीर्भिस्तविषमा विवासत ॥४॥
taṃ vabhi pra gāyata puruhūtaṃ puruṣṭutam .indraṃ gīrbhistaviṣamā vivāsata ..4..

यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी ।गिरींरज्रामपः स्वर्वृषत्वना ॥५॥
yasya dvibarhaso bṛhatsaho dādhāra rodasī .girīṃrajrāmapaḥ svarvṛṣatvanā ..5..

स राजसि पुरुष्टुतमेको वृत्राणि जिघ्नसे ।इन्द्र जैत्रा श्रवस्य च यन्तवे ॥६॥
sa rājasi puruṣṭutameko vṛtrāṇi jighnase .indra jaitrā śravasya ca yantave ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In