| |
|

This overlay will guide you through the buttons:

वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः ।वाजे चित्रं हवामहे ॥१॥
वयम् उ त्वाम् अपूर्व्य स्थूरम् न कच्चित् भरन्तः अवस्यवः ।वाजे चित्रम् हवामहे ॥१॥
vayam u tvām apūrvya sthūram na kaccit bharantaḥ avasyavaḥ .vāje citram havāmahe ..1..

उप त्वा कर्मन्न् ऊतये स नो युवोग्रश्चक्राम यो धृषत्।त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥२॥
उप त्वा कर्मन् ऊतये स नः युवा उग्रः चक्राम यः धृषत्।त्वाम् इद् हि अवितारम् ववृमहे सखायः इन्द्र सानसिम् ॥२॥
upa tvā karman ūtaye sa naḥ yuvā ugraḥ cakrāma yaḥ dhṛṣat.tvām id hi avitāram vavṛmahe sakhāyaḥ indra sānasim ..2..

यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे ।सखाय इन्द्रमूतये ॥३॥
यः नः इदम् इदम् पुरा प्र वस्यः आनिनाय तम् उ वः स्तुषे ।सखायः इन्द्रमूतये ॥३॥
yaḥ naḥ idam idam purā pra vasyaḥ ānināya tam u vaḥ stuṣe .sakhāyaḥ indramūtaye ..3..

हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत ।आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम् ॥४॥
हर्यश्वम् सत्पतिम् चर्षणीसहम् स हि स्म यः अमन्दत ।आ तु नः स वयति गव्यम् अश्व्यम् स्तोतृभ्यः मघवा शतम् ॥४॥
haryaśvam satpatim carṣaṇīsaham sa hi sma yaḥ amandata .ā tu naḥ sa vayati gavyam aśvyam stotṛbhyaḥ maghavā śatam ..4..

इन्द्राय साम गायत विप्राय बृहते बृहत्।धर्मकृते विपश्चिते पनस्यवे ॥५॥
इन्द्राय साम गायत विप्राय बृहते बृहत्।धर्म-कृते विपश्चिते पनस्यवे ॥५॥
indrāya sāma gāyata viprāya bṛhate bṛhat.dharma-kṛte vipaścite panasyave ..5..

त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः ।विश्वकर्मा विश्वदेवो महामसि ॥६॥
त्वम् इन्द्र अभिभूः असि त्वम् सूर्यम् अरोचयः ।विश्वकर्मा विश्व-देवः महामसि ॥६॥
tvam indra abhibhūḥ asi tvam sūryam arocayaḥ .viśvakarmā viśva-devaḥ mahāmasi ..6..

विभ्राजं ज्योतिषा स्वरगछो रोचनं दिवः ।देवास्त इन्द्र सख्याय येमिरे ॥७॥
विभ्राजम् ज्योतिषा स्वर-गछः रोचनम् दिवः ।देवाः ते इन्द्र सख्याय येमिरे ॥७॥
vibhrājam jyotiṣā svara-gachaḥ rocanam divaḥ .devāḥ te indra sakhyāya yemire ..7..

तं वभि प्र गायत पुरुहूतं पुरुष्टुतम् ।इन्द्रं गीर्भिस्तविषमा विवासत ॥८॥
तम् वभि प्र गायत पुरु-हूतम् पुरुष्टुतम् ।इन्द्रम् गीर्भिः तविषमाः विवासत ॥८॥
tam vabhi pra gāyata puru-hūtam puruṣṭutam .indram gīrbhiḥ taviṣamāḥ vivāsata ..8..

यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी ।गिरींरज्रामपः स्वर्वृषत्वना ॥९॥
यस्य द्विबर्हसः बृहत्-सहः दाधार रोदसी ।गिरींरज्राम् अपः स्वर् वृषत्वना ॥९॥
yasya dvibarhasaḥ bṛhat-sahaḥ dādhāra rodasī .girīṃrajrām apaḥ svar vṛṣatvanā ..9..

स राजसि पुरुष्टुतमेको वृत्राणि जिघ्नसे ।इन्द्र जैत्र श्रवस्य च यन्तवे ॥१०॥
स राजसि पुरुष्टुतम् एकः वृत्राणि जिघ्नसे ।इन्द्र जैत्र श्रवस्य च यन्तवे ॥१०॥
sa rājasi puruṣṭutam ekaḥ vṛtrāṇi jighnase .indra jaitra śravasya ca yantave ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In