| |
|

This overlay will guide you through the buttons:

वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः ।वाजे चित्रं हवामहे ॥१॥
vayamu tvāmapūrvya sthūraṃ na kaccidbharanto'vasyavaḥ .vāje citraṃ havāmahe ..1..

उप त्वा कर्मन्न् ऊतये स नो युवोग्रश्चक्राम यो धृषत्।त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥२॥
upa tvā karmann ūtaye sa no yuvograścakrāma yo dhṛṣat.tvāmiddhyavitāraṃ vavṛmahe sakhāya indra sānasim ..2..

यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे ।सखाय इन्द्रमूतये ॥३॥
yo na idamidaṃ purā pra vasya ānināya tamu va stuṣe .sakhāya indramūtaye ..3..

हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत ।आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम् ॥४॥
haryaśvaṃ satpatiṃ carṣaṇīsahaṃ sa hi ṣmā yo amandata .ā tu naḥ sa vayati gavyamaśvyaṃ stotṛbhyo maghavā śatam ..4..

इन्द्राय साम गायत विप्राय बृहते बृहत्।धर्मकृते विपश्चिते पनस्यवे ॥५॥
indrāya sāma gāyata viprāya bṛhate bṛhat.dharmakṛte vipaścite panasyave ..5..

त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः ।विश्वकर्मा विश्वदेवो महामसि ॥६॥
tvamindrābhibhūrasi tvaṃ sūryamarocayaḥ .viśvakarmā viśvadevo mahāmasi ..6..

विभ्राजं ज्योतिषा स्वरगछो रोचनं दिवः ।देवास्त इन्द्र सख्याय येमिरे ॥७॥
vibhrājaṃ jyotiṣā svaragacho rocanaṃ divaḥ .devāsta indra sakhyāya yemire ..7..

तं वभि प्र गायत पुरुहूतं पुरुष्टुतम् ।इन्द्रं गीर्भिस्तविषमा विवासत ॥८॥
taṃ vabhi pra gāyata puruhūtaṃ puruṣṭutam .indraṃ gīrbhistaviṣamā vivāsata ..8..

यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी ।गिरींरज्रामपः स्वर्वृषत्वना ॥९॥
yasya dvibarhaso bṛhatsaho dādhāra rodasī .girīṃrajrāmapaḥ svarvṛṣatvanā ..9..

स राजसि पुरुष्टुतमेको वृत्राणि जिघ्नसे ।इन्द्र जैत्र श्रवस्य च यन्तवे ॥१०॥
sa rājasi puruṣṭutameko vṛtrāṇi jighnase .indra jaitra śravasya ca yantave ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In