| |
|

This overlay will guide you through the buttons:

इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः ।यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीकॢपाति ॥१॥
imā nu kaṃ bhuvanā sīṣadhāmendraśca viśve ca devāḥ .yajñaṃ ca nastanvaṃ ca prajāṃ cādityairindraḥ saha cīkḷpāti ..1..

आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम् ।हत्वाय देवा असुरान् यदायन् देवा देवत्वमभिरक्षमाणाः ॥२॥
ādityairindraḥ sagaṇo marudbhirasmākaṃ bhūtvavitā tanūnām .hatvāya devā asurān yadāyan devā devatvamabhirakṣamāṇāḥ ..2..

प्रत्यञ्चमर्कमनयं छचीभिरादित्स्वधामिषिरां पर्यपश्यन् ।अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥३॥
pratyañcamarkamanayaṃ chacībhirāditsvadhāmiṣirāṃ paryapaśyan .ayā vājaṃ devahitaṃ sanema madema śatahimāḥ suvīrāḥ ..3..

य एक इद्विदयते वसु मर्ताय दाशुषे ।ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥४॥
ya eka idvidayate vasu martāya dāśuṣe .īśāno apratiṣkuta indro aṅga ..4..

कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत्।कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥५॥
kadā martamarādhasaṃ padā kṣumpamiva sphurat.kadā naḥ śuśravadgira indro aṅga ..5..

यश्चिद्धि त्वा बहुभ्य आ सुतावामाविवासति ।उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥६॥
yaściddhi tvā bahubhya ā sutāvāmāvivāsati .ugraṃ tatpatyate śava indro aṅga ..6..

य इन्द्र सोमपातमो मदः शविष्ठ चेतति ।येना हंसि न्यत्त्रिणं तमीमहे ॥७॥
ya indra somapātamo madaḥ śaviṣṭha cetati .yenā haṃsi nyattriṇaṃ tamīmahe ..7..

येना दशग्वमध्रिगुं वेपयन्तं स्वर्णरम् ।येना समुद्रमाविथा तमीमहे ॥८॥
yenā daśagvamadhriguṃ vepayantaṃ svarṇaram .yenā samudramāvithā tamīmahe ..8..

येन सिन्धुं महीरपो रथामिव प्रचोदयः ।पन्थामृतस्य यातवे तमीमहे ॥९॥
yena sindhuṃ mahīrapo rathāmiva pracodayaḥ .panthāmṛtasya yātave tamīmahe ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In