| |
|

This overlay will guide you through the buttons:

एन्द्र नो गधि प्रियः सत्राजिदगोह्यः ।गिरिर्न विश्वतस्पृथुः पतिर्दिवः ॥१॥
आ इन्द्र नः गधि प्रियः सत्राजित् अगोह्यः ।गिरिः न विश्वतस् पृथुः पतिः दिवः ॥१॥
ā indra naḥ gadhi priyaḥ satrājit agohyaḥ .giriḥ na viśvatas pṛthuḥ patiḥ divaḥ ..1..

अभि हि सत्य सोमपा उभे बभूथ रोदसी ।इन्द्रासि सुन्वतो वृधः पतिर्दिवः ॥२॥
अभि हि सत्य सोम-पाः उभे बभूथ रोदसी ।इन्द्र असि सुन्वतः वृधः पतिः दिवः ॥२॥
abhi hi satya soma-pāḥ ubhe babhūtha rodasī .indra asi sunvataḥ vṛdhaḥ patiḥ divaḥ ..2..

त्वं हि शश्वतीनामिन्द्र दर्ता पुरामसि ।हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥३॥
त्वम् हि शश्वतीनाम् इन्द्र दर्ता पुराम् असि ।हन्ता दस्योः मनोः वृधः पतिः दिवः ॥३॥
tvam hi śaśvatīnām indra dartā purām asi .hantā dasyoḥ manoḥ vṛdhaḥ patiḥ divaḥ ..3..

एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः ।एवा हि वीर स्तवते सदावृधः ॥४॥
आ इदु मध्वः मदिन्तरम् सिञ्च वा अध्वर्यो अन्धसः ।एवा हि वीर स्तवते सदावृधः ॥४॥
ā idu madhvaḥ madintaram siñca vā adhvaryo andhasaḥ .evā hi vīra stavate sadāvṛdhaḥ ..4..

इन्द्र स्थातर्हरीणां नकिष्ते पूर्व्यस्तुतिम् ।उदानंश शवसा न भन्दना ॥५॥
इन्द्र स्थातर् हरीणाम् नकिर् ते पूर्व्य-स्तुतिम् ।उदानंश शवसा न भन्दना ॥५॥
indra sthātar harīṇām nakir te pūrvya-stutim .udānaṃśa śavasā na bhandanā ..5..

तं वो वाजानां पतिमहूमहि श्रवस्यवः ।अप्रायुभिर्यज्ञेभिर्वावृधेन्यम् ॥६॥
तम् वः वाजानाम् पतिम् अहूमहि श्रवस्यवः ।अप्रायुभिः यज्ञेभिः वावृधेन्यम् ॥६॥
tam vaḥ vājānām patim ahūmahi śravasyavaḥ .aprāyubhiḥ yajñebhiḥ vāvṛdhenyam ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In