| |
|

This overlay will guide you through the buttons:

एन्द्र नो गधि प्रियः सत्राजिदगोह्यः ।गिरिर्न विश्वतस्पृथुः पतिर्दिवः ॥१॥
endra no gadhi priyaḥ satrājidagohyaḥ .girirna viśvataspṛthuḥ patirdivaḥ ..1..

अभि हि सत्य सोमपा उभे बभूथ रोदसी ।इन्द्रासि सुन्वतो वृधः पतिर्दिवः ॥२॥
abhi hi satya somapā ubhe babhūtha rodasī .indrāsi sunvato vṛdhaḥ patirdivaḥ ..2..

त्वं हि शश्वतीनामिन्द्र दर्ता पुरामसि ।हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥३॥
tvaṃ hi śaśvatīnāmindra dartā purāmasi .hantā dasyormanorvṛdhaḥ patirdivaḥ ..3..

एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः ।एवा हि वीर स्तवते सदावृधः ॥४॥
edu madhvo madintaraṃ siñca vādhvaryo andhasaḥ .evā hi vīra stavate sadāvṛdhaḥ ..4..

इन्द्र स्थातर्हरीणां नकिष्ते पूर्व्यस्तुतिम् ।उदानंश शवसा न भन्दना ॥५॥
indra sthātarharīṇāṃ nakiṣte pūrvyastutim .udānaṃśa śavasā na bhandanā ..5..

तं वो वाजानां पतिमहूमहि श्रवस्यवः ।अप्रायुभिर्यज्ञेभिर्वावृधेन्यम् ॥६॥
taṃ vo vājānāṃ patimahūmahi śravasyavaḥ .aprāyubhiryajñebhirvāvṛdhenyam ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In