Atharva Veda

Mandala 64

Sukta 64


This overlay will guide you through the buttons:

संस्कृत्म
A English

एन्द्र नो गधि प्रियः सत्राजिदगोह्यः ।गिरिर्न विश्वतस्पृथुः पतिर्दिवः ॥१॥
endra no gadhi priyaḥ satrājidagohyaḥ |girirna viśvataspṛthuḥ patirdivaḥ ||1||

Mandala : 20

Sukta : 64

Suktam :   1



अभि हि सत्य सोमपा उभे बभूथ रोदसी ।इन्द्रासि सुन्वतो वृधः पतिर्दिवः ॥२॥
abhi hi satya somapā ubhe babhūtha rodasī |indrāsi sunvato vṛdhaḥ patirdivaḥ ||2||

Mandala : 20

Sukta : 64

Suktam :   2



त्वं हि शश्वतीनामिन्द्र दर्ता पुरामसि ।हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥३॥
tvaṃ hi śaśvatīnāmindra dartā purāmasi |hantā dasyormanorvṛdhaḥ patirdivaḥ ||3||

Mandala : 20

Sukta : 64

Suktam :   3



एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः ।एवा हि वीर स्तवते सदावृधः ॥४॥
edu madhvo madintaraṃ siñca vādhvaryo andhasaḥ |evā hi vīra stavate sadāvṛdhaḥ ||4||

Mandala : 20

Sukta : 64

Suktam :   4



इन्द्र स्थातर्हरीणां नकिष्ते पूर्व्यस्तुतिम् ।उदानंश शवसा न भन्दना ॥५॥
indra sthātarharīṇāṃ nakiṣte pūrvyastutim |udānaṃśa śavasā na bhandanā ||5||

Mandala : 20

Sukta : 64

Suktam :   5



तं वो वाजानां पतिमहूमहि श्रवस्यवः ।अप्रायुभिर्यज्ञेभिर्वावृधेन्यम् ॥६॥
taṃ vo vājānāṃ patimahūmahi śravasyavaḥ |aprāyubhiryajñebhirvāvṛdhenyam ||6||

Mandala : 20

Sukta : 64

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In