| |
|

This overlay will guide you through the buttons:

एतो न्विन्द्रं स्तवाम सखाय स्तोम्यं नरम् ।कुष्टीर्यो विश्वा अभ्यस्त्येक इत्॥१॥
एत उ नु इन्द्रम् स्तवाम सखायः स्तोम्यम् नरम् ।कुष्टीः यः विश्वाः अभ्यस्ति एकः इद्॥१॥
eta u nu indram stavāma sakhāyaḥ stomyam naram .kuṣṭīḥ yaḥ viśvāḥ abhyasti ekaḥ id..1..

अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः ।घृतात्स्वादीयो मधुनश्च वोचत ॥२॥
अगोरुधाय गविषे द्युक्षाय दस्म्यम् वचः ।घृतात् स्वादीयः मधुनः च वोचत ॥२॥
agorudhāya gaviṣe dyukṣāya dasmyam vacaḥ .ghṛtāt svādīyaḥ madhunaḥ ca vocata ..2..

यस्यामितानि वीर्या न राधः पर्येतवे ।ज्योतिर्न विश्वमभ्यस्ति दक्षिणा ॥३॥
यस्य अमितानि वीर्या न राधः पर्येतवे ।ज्योतिः न विश्वम् अभ्यस्ति दक्षिणा ॥३॥
yasya amitāni vīryā na rādhaḥ paryetave .jyotiḥ na viśvam abhyasti dakṣiṇā ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In