| |
|

This overlay will guide you through the buttons:

एतो न्विन्द्रं स्तवाम सखाय स्तोम्यं नरम् ।कुष्टीर्यो विश्वा अभ्यस्त्येक इत्॥१॥
eto nvindraṃ stavāma sakhāya stomyaṃ naram .kuṣṭīryo viśvā abhyastyeka it..1..

अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः ।घृतात्स्वादीयो मधुनश्च वोचत ॥२॥
agorudhāya gaviṣe dyukṣāya dasmyaṃ vacaḥ .ghṛtātsvādīyo madhunaśca vocata ..2..

यस्यामितानि वीर्या न राधः पर्येतवे ।ज्योतिर्न विश्वमभ्यस्ति दक्षिणा ॥३॥
yasyāmitāni vīryā na rādhaḥ paryetave .jyotirna viśvamabhyasti dakṣiṇā ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In