Atharva Veda

Mandala 65

Sukta 65


This overlay will guide you through the buttons:

संस्कृत्म
A English

एतो न्विन्द्रं स्तवाम सखाय स्तोम्यं नरम् ।कुष्टीर्यो विश्वा अभ्यस्त्येक इत्॥१॥
eto nvindraṃ stavāma sakhāya stomyaṃ naram |kuṣṭīryo viśvā abhyastyeka it||1||

Mandala : 20

Sukta : 65

Suktam :   1



अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः ।घृतात्स्वादीयो मधुनश्च वोचत ॥२॥
agorudhāya gaviṣe dyukṣāya dasmyaṃ vacaḥ |ghṛtātsvādīyo madhunaśca vocata ||2||

Mandala : 20

Sukta : 65

Suktam :   2



यस्यामितानि वीर्या न राधः पर्येतवे ।ज्योतिर्न विश्वमभ्यस्ति दक्षिणा ॥३॥
yasyāmitāni vīryā na rādhaḥ paryetave |jyotirna viśvamabhyasti dakṣiṇā ||3||

Mandala : 20

Sukta : 65

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In