| |
|

This overlay will guide you through the buttons:

स्तुहीन्द्रं व्यश्ववदनूर्मिं वाजिनं यमम् ।अर्यो गयं मंहमानं वि दाशुषे ॥१॥
stuhīndraṃ vyaśvavadanūrmiṃ vājinaṃ yamam .aryo gayaṃ maṃhamānaṃ vi dāśuṣe ..1..

एवा नूनमुप स्तुहि वैयश्व दशमं नवम् ।सुविद्वांसं चर्कृत्यं चरणीनाम् ॥२॥
evā nūnamupa stuhi vaiyaśva daśamaṃ navam .suvidvāṃsaṃ carkṛtyaṃ caraṇīnām ..2..

वेत्था हि निर्ऋतीनां वज्रहस्त परिवृजम् ।अहरहः शुन्ध्युः परिपदामिव ॥३॥
vetthā hi nirṛtīnāṃ vajrahasta parivṛjam .aharahaḥ śundhyuḥ paripadāmiva ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In