Atharva Veda

Mandala 66

Sukta 66


This overlay will guide you through the buttons:

संस्कृत्म
A English

स्तुहीन्द्रं व्यश्ववदनूर्मिं वाजिनं यमम् ।अर्यो गयं मंहमानं वि दाशुषे ॥१॥
stuhīndraṃ vyaśvavadanūrmiṃ vājinaṃ yamam |aryo gayaṃ maṃhamānaṃ vi dāśuṣe ||1||

Mandala : 20

Sukta : 66

Suktam :   1



एवा नूनमुप स्तुहि वैयश्व दशमं नवम् ।सुविद्वांसं चर्कृत्यं चरणीनाम् ॥२॥
evā nūnamupa stuhi vaiyaśva daśamaṃ navam |suvidvāṃsaṃ carkṛtyaṃ caraṇīnām ||2||

Mandala : 20

Sukta : 66

Suktam :   2



वेत्था हि निर्ऋतीनां वज्रहस्त परिवृजम् ।अहरहः शुन्ध्युः परिपदामिव ॥३॥
vetthā hi nirṛtīnāṃ vajrahasta parivṛjam |aharahaḥ śundhyuḥ paripadāmiva ||3||

Mandala : 20

Sukta : 66

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In