Atharva Veda

Mandala 68

Sukta 68


This overlay will guide you through the buttons:

संस्कृत्म
A English

सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।जुहूमसि द्यविद्यवि ॥१॥
surūpakṛtnumūtaye sudughāmiva goduhe |juhūmasi dyavidyavi ||1||

Mandala : 20

Sukta : 68

Suktam :   1



उप नः सवना गहि सोमस्य सोमपाः पिब ।गोदा इद्रेवतो मदः ॥२॥
upa naḥ savanā gahi somasya somapāḥ piba |godā idrevato madaḥ ||2||

Mandala : 20

Sukta : 68

Suktam :   2



अथा ते अन्तमानां विद्याम सुमतीनाम् ।मा नो अति ख्य आ गहि ॥३॥
athā te antamānāṃ vidyāma sumatīnām |mā no ati khya ā gahi ||3||

Mandala : 20

Sukta : 68

Suktam :   3



परेहि विग्रमस्तृतमिन्द्रं पृछा विपश्चितम् ।यस्ते सखिभ्य आ वरम् ॥४॥
parehi vigramastṛtamindraṃ pṛchā vipaścitam |yaste sakhibhya ā varam ||4||

Mandala : 20

Sukta : 68

Suktam :   4



उत ब्रुवन्तु नो निदो निरन्यतश्चिदारत ।दधाना इन्द्र इद्दुवः ॥५॥
uta bruvantu no nido niranyataścidārata |dadhānā indra idduvaḥ ||5||

Mandala : 20

Sukta : 68

Suktam :   5



उत नः सुभगामरिर्वोचेयुर्दस्म कृष्टयः ।स्यामेदिन्द्रस्य शर्मणि ॥६॥
uta naḥ subhagāmarirvoceyurdasma kṛṣṭayaḥ |syāmedindrasya śarmaṇi ||6||

Mandala : 20

Sukta : 68

Suktam :   6



एमाशुमाशवे भर यज्ञश्रियं नृमादनम् ।पतयन् मन्दयत्सखम् ॥७॥
emāśumāśave bhara yajñaśriyaṃ nṛmādanam |patayan mandayatsakham ||7||

Mandala : 20

Sukta : 68

Suktam :   7



अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः ।प्रावो वाजेषु वाजिनम् ॥८॥
asya pītvā śatakrato ghano vṛtrāṇāmabhavaḥ |prāvo vājeṣu vājinam ||8||

Mandala : 20

Sukta : 68

Suktam :   8



तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो ।धनानामिन्द्र सातये ॥९॥
taṃ tvā vājeṣu vājinaṃ vājayāmaḥ śatakrato |dhanānāmindra sātaye ||9||

Mandala : 20

Sukta : 68

Suktam :   9



यो रायोऽवनिर्महान्त्सुपारः सुन्वतः सखा ।तस्मा इन्द्राय गायत ॥१०॥
yo rāyo'vanirmahāntsupāraḥ sunvataḥ sakhā |tasmā indrāya gāyata ||10||

Mandala : 20

Sukta : 68

Suktam :   10



आ त्वेता नि षीदतेन्द्रमभि प्र गायत ।सखाय स्तोमवाहसः ॥११॥
ā tvetā ni ṣīdatendramabhi pra gāyata |sakhāya stomavāhasaḥ ||11||

Mandala : 20

Sukta : 68

Suktam :   11



पुरूतमं पुरूणामीशानं वार्याणाम् ।इन्द्रं सोमे सचा सुते ॥१२॥
purūtamaṃ purūṇāmīśānaṃ vāryāṇām |indraṃ some sacā sute ||12||

Mandala : 20

Sukta : 68

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In