स घा नो योग आ भुवत्स राये स पुरंध्याम् ।गमद्वाजेभिरा स नः ॥१॥
sa ghā no yoga ā bhuvatsa rāye sa puraṃdhyām |gamadvājebhirā sa naḥ ||1||
यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः ।तस्मा इन्द्राय गायत ॥२॥
yasya saṃsthe na vṛṇvate harī samatsu śatravaḥ |tasmā indrāya gāyata ||2||
सुतपाव्ने सुता इमे शुचयो यन्ति वीतये ।सोमासो दध्याशिरः ॥३॥
sutapāvne sutā ime śucayo yanti vītaye |somāso dadhyāśiraḥ ||3||
त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः ।इन्द्र ज्यैष्ठ्याय सुक्रतो ॥४॥
tvaṃ sutasya pītaye sadyo vṛddho ajāyathāḥ |indra jyaiṣṭhyāya sukrato ||4||
आ त्वा विशन्त्वाशवः सोमास इन्द्र गिर्वणः ।शं ते सन्तु प्रचेतसे ॥५॥
ā tvā viśantvāśavaḥ somāsa indra girvaṇaḥ |śaṃ te santu pracetase ||5||
त्वां स्तोमा अवीवृधन् त्वामुक्था शतक्रतो ।त्वां वर्धन्तु नो गिरः ॥६॥
tvāṃ stomā avīvṛdhan tvāmukthā śatakrato |tvāṃ vardhantu no giraḥ ||6||
अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम् ।यस्मिन् विश्वानि पौंस्या ॥७॥
akṣitotiḥ sanedimaṃ vājamindraḥ sahasriṇam |yasmin viśvāni pauṃsyā ||7||
मा नो मर्ता अभि द्रुहन् तनूनामिन्द्र गिर्वणः ।ईशानो यवया वधम् ॥८॥
mā no martā abhi druhan tanūnāmindra girvaṇaḥ |īśāno yavayā vadham ||8||
युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।रोचन्ते रोचना दिवि ॥९॥
yuñjanti bradhnamaruṣaṃ carantaṃ pari tasthuṣaḥ |rocante rocanā divi ||9||
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।शोणा धृष्णू नृवाहसा ॥१०॥
yuñjantyasya kāmyā harī vipakṣasā rathe |śoṇā dhṛṣṇū nṛvāhasā ||10||
केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे ।समुषद्भिरजायथाः ॥११॥
ketuṃ kṛṇvann aketave peśo maryā apeśase |samuṣadbhirajāyathāḥ ||11||
आदह स्वधामनु पुनर्गर्भत्वमेरिरे ।दधाना नाम यज्ञियम् ॥१२॥
ādaha svadhāmanu punargarbhatvamerire |dadhānā nāma yajñiyam ||12||