Atharva Veda

Mandala 7

Sukta 7


This overlay will guide you through the buttons:

संस्कृत्म
A English

उद्घेदभि श्रुतामघं वृषभं नर्यापसम् ।अस्तारमेषि सूर्य ॥१॥
udghedabhi śrutāmaghaṃ vṛṣabhaṃ naryāpasam |astārameṣi sūrya ||1||


नव यो नवतिं पुरो बिभेद बाह्वोजसा ।अहिं च वृत्रहावधीत्॥२॥
nava yo navatiṃ puro bibheda bāhvojasā |ahiṃ ca vṛtrahāvadhīt||2||


स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत्।उरुधारेव दोहते ॥३॥
sa na indraḥ śivaḥ sakhāśvāvadgomadyavamat|urudhāreva dohate ||3||


इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत ।पिबा वृषस्व तातृपिम् ॥४॥
indra kratuvidaṃ sutaṃ somaṃ harya puruṣṭuta |pibā vṛṣasva tātṛpim ||4||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In