| |
|

This overlay will guide you through the buttons:

वीलु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः ।अविन्द उस्रिया अनु ॥१॥
vīlu cidārujatnubhirguhā cidindra vahnibhiḥ .avinda usriyā anu ..1..

देवयन्तो यथा मतिमछा विदद्वसुं गिरः ।महामनूषत श्रुतम् ॥२॥
devayanto yathā matimachā vidadvasuṃ giraḥ .mahāmanūṣata śrutam ..2..

इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा ।मन्दू समानवर्चसा ॥३॥
indreṇa saṃ hi dṛkṣase saṃjagmāno abibhyuṣā .mandū samānavarcasā ..3..

अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति ।गणैरिन्द्रस्य काम्यैः ॥४॥
anavadyairabhidyubhirmakhaḥ sahasvadarcati .gaṇairindrasya kāmyaiḥ ..4..

अतः परिज्मन्न् आ गहि दिवो वा रोचनादधि ।समस्मिन्न् ऋञ्जते गिरः ॥५॥
ataḥ parijmann ā gahi divo vā rocanādadhi .samasminn ṛñjate giraḥ ..5..

इतो वा सातिमीमहे दिवो वा पार्थिवादधि ।इन्द्रं महो वा रजसः ॥६॥
ito vā sātimīmahe divo vā pārthivādadhi .indraṃ maho vā rajasaḥ ..6..

इन्द्रमिद्गथिनो बृहदिन्द्रमर्केभिरर्किणः ।इन्द्रं वाणीरनूषत ॥७॥
indramidgathino bṛhadindramarkebhirarkiṇaḥ .indraṃ vāṇīranūṣata ..7..

इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा ।इन्द्रो वज्री हिरण्ययः ॥८॥
indra iddharyoḥ sacā saṃmiśla ā vacoyujā .indro vajrī hiraṇyayaḥ ..8..

इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।वि गोभिरिन्द्रमैरयत्॥९॥
indro dīrghāya cakṣasa ā sūryaṃ rohayaddivi .vi gobhirindramairayat..9..

इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च ।उग्र उग्राभिरूतिभिः ॥१०॥
indra vājeṣu no'va sahasrapradhaneṣu ca .ugra ugrābhirūtibhiḥ ..10..

इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ।युजं वृत्रेषु वज्रिणम् ॥११॥
indraṃ vayaṃ mahādhana indramarbhe havāmahe .yujaṃ vṛtreṣu vajriṇam ..11..

स नो वृषन्न् अमुं चरुं सत्रादावन्न् अपा वृधि ।अस्मभ्यमप्रतिष्कुतः ॥१२॥
sa no vṛṣann amuṃ caruṃ satrādāvann apā vṛdhi .asmabhyamapratiṣkutaḥ ..12..

तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः ।न विन्धे अस्य सुष्टुतिम् ॥१३॥
tuñjetuñje ya uttare stomā indrasya vajriṇaḥ .na vindhe asya suṣṭutim ..13..

वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा ।ईशानो अप्रतिष्कुतः ॥१४॥
vṛṣā yūtheva vaṃsagaḥ kṛṣṭīriyartyojasā .īśāno apratiṣkutaḥ ..14..

य एकश्चर्षणीनां वसूनामिरज्यति ।इन्द्रः पञ्च क्षितीनाम् ॥१५॥
ya ekaścarṣaṇīnāṃ vasūnāmirajyati .indraḥ pañca kṣitīnām ..15..

इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ।अस्माकमस्तु केवलः ॥१६॥
indraṃ vo viśvataspari havāmahe janebhyaḥ .asmākamastu kevalaḥ ..16..

एन्द्र सानसिं रयिं सजित्वानं सदासहम् ।वर्षिष्ठमूतये भर ॥१७॥
endra sānasiṃ rayiṃ sajitvānaṃ sadāsaham .varṣiṣṭhamūtaye bhara ..17..

नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै ।त्वोतासो न्यर्वता ॥१८॥
ni yena muṣṭihatyayā ni vṛtrā ruṇadhāmahai .tvotāso nyarvatā ..18..

इन्द्र त्वोतासो आ वयं वज्रं घना ददीमहि ।जयेम सं युधि स्पृधः ॥१९॥
indra tvotāso ā vayaṃ vajraṃ ghanā dadīmahi .jayema saṃ yudhi spṛdhaḥ ..19..

वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् ।सासह्याम पृतन्यतः ॥२०॥
vayaṃ śūrebhirastṛbhirindra tvayā yujā vayam .sāsahyāma pṛtanyataḥ ..20..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In