Atharva Veda

Mandala 70

Sukta 70


This overlay will guide you through the buttons:

संस्कृत्म
A English

वीलु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः ।अविन्द उस्रिया अनु ॥१॥
vīlu cidārujatnubhirguhā cidindra vahnibhiḥ |avinda usriyā anu ||1||

Mandala : 20

Sukta : 70

Suktam :   1



देवयन्तो यथा मतिमछा विदद्वसुं गिरः ।महामनूषत श्रुतम् ॥२॥
devayanto yathā matimachā vidadvasuṃ giraḥ |mahāmanūṣata śrutam ||2||

Mandala : 20

Sukta : 70

Suktam :   2



इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा ।मन्दू समानवर्चसा ॥३॥
indreṇa saṃ hi dṛkṣase saṃjagmāno abibhyuṣā |mandū samānavarcasā ||3||

Mandala : 20

Sukta : 70

Suktam :   3



अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति ।गणैरिन्द्रस्य काम्यैः ॥४॥
anavadyairabhidyubhirmakhaḥ sahasvadarcati |gaṇairindrasya kāmyaiḥ ||4||

Mandala : 20

Sukta : 70

Suktam :   4



अतः परिज्मन्न् आ गहि दिवो वा रोचनादधि ।समस्मिन्न् ऋञ्जते गिरः ॥५॥
ataḥ parijmann ā gahi divo vā rocanādadhi |samasminn ṛñjate giraḥ ||5||

Mandala : 20

Sukta : 70

Suktam :   5



इतो वा सातिमीमहे दिवो वा पार्थिवादधि ।इन्द्रं महो वा रजसः ॥६॥
ito vā sātimīmahe divo vā pārthivādadhi |indraṃ maho vā rajasaḥ ||6||

Mandala : 20

Sukta : 70

Suktam :   6



इन्द्रमिद्गथिनो बृहदिन्द्रमर्केभिरर्किणः ।इन्द्रं वाणीरनूषत ॥७॥
indramidgathino bṛhadindramarkebhirarkiṇaḥ |indraṃ vāṇīranūṣata ||7||

Mandala : 20

Sukta : 70

Suktam :   7



इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा ।इन्द्रो वज्री हिरण्ययः ॥८॥
indra iddharyoḥ sacā saṃmiśla ā vacoyujā |indro vajrī hiraṇyayaḥ ||8||

Mandala : 20

Sukta : 70

Suktam :   8



इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।वि गोभिरिन्द्रमैरयत्॥९॥
indro dīrghāya cakṣasa ā sūryaṃ rohayaddivi |vi gobhirindramairayat||9||

Mandala : 20

Sukta : 70

Suktam :   9



इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च ।उग्र उग्राभिरूतिभिः ॥१०॥
indra vājeṣu no'va sahasrapradhaneṣu ca |ugra ugrābhirūtibhiḥ ||10||

Mandala : 20

Sukta : 70

Suktam :   10



इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ।युजं वृत्रेषु वज्रिणम् ॥११॥
indraṃ vayaṃ mahādhana indramarbhe havāmahe |yujaṃ vṛtreṣu vajriṇam ||11||

Mandala : 20

Sukta : 70

Suktam :   11



स नो वृषन्न् अमुं चरुं सत्रादावन्न् अपा वृधि ।अस्मभ्यमप्रतिष्कुतः ॥१२॥
sa no vṛṣann amuṃ caruṃ satrādāvann apā vṛdhi |asmabhyamapratiṣkutaḥ ||12||

Mandala : 20

Sukta : 70

Suktam :   12



तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः ।न विन्धे अस्य सुष्टुतिम् ॥१३॥
tuñjetuñje ya uttare stomā indrasya vajriṇaḥ |na vindhe asya suṣṭutim ||13||

Mandala : 20

Sukta : 70

Suktam :   13



वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा ।ईशानो अप्रतिष्कुतः ॥१४॥
vṛṣā yūtheva vaṃsagaḥ kṛṣṭīriyartyojasā |īśāno apratiṣkutaḥ ||14||

Mandala : 20

Sukta : 70

Suktam :   14



य एकश्चर्षणीनां वसूनामिरज्यति ।इन्द्रः पञ्च क्षितीनाम् ॥१५॥
ya ekaścarṣaṇīnāṃ vasūnāmirajyati |indraḥ pañca kṣitīnām ||15||

Mandala : 20

Sukta : 70

Suktam :   15



इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ।अस्माकमस्तु केवलः ॥१६॥
indraṃ vo viśvataspari havāmahe janebhyaḥ |asmākamastu kevalaḥ ||16||

Mandala : 20

Sukta : 70

Suktam :   16



एन्द्र सानसिं रयिं सजित्वानं सदासहम् ।वर्षिष्ठमूतये भर ॥१७॥
endra sānasiṃ rayiṃ sajitvānaṃ sadāsaham |varṣiṣṭhamūtaye bhara ||17||

Mandala : 20

Sukta : 70

Suktam :   17



नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै ।त्वोतासो न्यर्वता ॥१८॥
ni yena muṣṭihatyayā ni vṛtrā ruṇadhāmahai |tvotāso nyarvatā ||18||

Mandala : 20

Sukta : 70

Suktam :   18



इन्द्र त्वोतासो आ वयं वज्रं घना ददीमहि ।जयेम सं युधि स्पृधः ॥१९॥
indra tvotāso ā vayaṃ vajraṃ ghanā dadīmahi |jayema saṃ yudhi spṛdhaḥ ||19||

Mandala : 20

Sukta : 70

Suktam :   19



वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् ।सासह्याम पृतन्यतः ॥२०॥
vayaṃ śūrebhirastṛbhirindra tvayā yujā vayam |sāsahyāma pṛtanyataḥ ||20||

Mandala : 20

Sukta : 70

Suktam :   20


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In