Atharva Veda

Mandala 71

Sukta 71


This overlay will guide you through the buttons:

संस्कृत्म
A English

महामिन्द्रः परश्च नु महित्वमस्तु वज्रिणे ।द्यौर्न प्रथिना शवः ॥१॥
mahāmindraḥ paraśca nu mahitvamastu vajriṇe |dyaurna prathinā śavaḥ ||1||

Mandala : 20

Sukta : 71

Suktam :   1



समोहे वा य आशत नरस्तोकस्य सनितौ ।विप्रासो वा धियायवः ॥२॥
samohe vā ya āśata narastokasya sanitau |viprāso vā dhiyāyavaḥ ||2||

Mandala : 20

Sukta : 71

Suktam :   2



यः कुक्षिः सोमपातमः समुद्र इव पिन्वते ।उर्वीरापो न काकुदः ॥३॥
yaḥ kukṣiḥ somapātamaḥ samudra iva pinvate |urvīrāpo na kākudaḥ ||3||

Mandala : 20

Sukta : 71

Suktam :   3



एवा ह्यस्य सूनृता विरप्शी गोमती मही ।पक्वा शाखा न दाशुषे ॥४॥
evā hyasya sūnṛtā virapśī gomatī mahī |pakvā śākhā na dāśuṣe ||4||

Mandala : 20

Sukta : 71

Suktam :   4



एवा हि ते विभूतय ऊतय इन्द्र मावते ।सद्यश्चित्सन्ति दाशुषे ॥५॥
evā hi te vibhūtaya ūtaya indra māvate |sadyaścitsanti dāśuṣe ||5||

Mandala : 20

Sukta : 71

Suktam :   5



एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या ।इन्द्राय सोमपीतये ॥६॥
evā hyasya kāmyā stoma ukthaṃ ca śaṃsyā |indrāya somapītaye ||6||

Mandala : 20

Sukta : 71

Suktam :   6



इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।महामभिष्टिरोजसा ॥७॥
indrehi matsyandhaso viśvebhiḥ somaparvabhiḥ |mahāmabhiṣṭirojasā ||7||

Mandala : 20

Sukta : 71

Suktam :   7



एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने ।चक्रिं विश्वानि चक्रये ॥८॥
emenaṃ sṛjatā sute mandimindrāya mandine |cakriṃ viśvāni cakraye ||8||

Mandala : 20

Sukta : 71

Suktam :   8



मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर्विश्वचर्षणे ।सचैषु सवनेष्वा ॥९॥
matsvā suśipra mandibhi stomebhirviśvacarṣaṇe |sacaiṣu savaneṣvā ||9||

Mandala : 20

Sukta : 71

Suktam :   9



असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत ।अजोषा वृषभं पतिम् ॥१०॥
asṛgramindra te giraḥ prati tvāmudahāsata |ajoṣā vṛṣabhaṃ patim ||10||

Mandala : 20

Sukta : 71

Suktam :   10



सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम् ।असदित्ते विभु प्रभु ॥११॥
saṃ codaya citramarvāgrādha indra vareṇyam |asaditte vibhu prabhu ||11||

Mandala : 20

Sukta : 71

Suktam :   11



अस्मान्त्सु तत्र चोदयेन्द्र राये रभस्वतः ।तुविद्युम्न यशस्वतः ॥१२॥
asmāntsu tatra codayendra rāye rabhasvataḥ |tuvidyumna yaśasvataḥ ||12||

Mandala : 20

Sukta : 71

Suktam :   12



सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत्।विश्वायुर्धेह्यक्षितम् ॥१३॥
saṃ gomadindra vājavadasme pṛthu śravo bṛhat|viśvāyurdhehyakṣitam ||13||

Mandala : 20

Sukta : 71

Suktam :   13



अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम् ।इन्द्र ता रथिनीरिषः ॥१४॥
asme dhehi śravo bṛhaddyumnaṃ sahasrasātamam |indra tā rathinīriṣaḥ ||14||

Mandala : 20

Sukta : 71

Suktam :   14



वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम् ।होम गन्तारमूतये ॥१५॥
vasorindraṃ vasupatiṃ gīrbhirgṛṇanta ṛgmiyam |homa gantāramūtaye ||15||

Mandala : 20

Sukta : 71

Suktam :   15



सुतेसुते न्योकसे बृहद्बृहत एदरिः ।इन्द्राय शूषमर्चति ॥१६॥
sutesute nyokase bṛhadbṛhata edariḥ |indrāya śūṣamarcati ||16||

Mandala : 20

Sukta : 71

Suktam :   16


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In