महामिन्द्रः परश्च नु महित्वमस्तु वज्रिणे ।द्यौर्न प्रथिना शवः ॥१॥
mahāmindraḥ paraśca nu mahitvamastu vajriṇe |dyaurna prathinā śavaḥ ||1||
समोहे वा य आशत नरस्तोकस्य सनितौ ।विप्रासो वा धियायवः ॥२॥
samohe vā ya āśata narastokasya sanitau |viprāso vā dhiyāyavaḥ ||2||
यः कुक्षिः सोमपातमः समुद्र इव पिन्वते ।उर्वीरापो न काकुदः ॥३॥
yaḥ kukṣiḥ somapātamaḥ samudra iva pinvate |urvīrāpo na kākudaḥ ||3||
एवा ह्यस्य सूनृता विरप्शी गोमती मही ।पक्वा शाखा न दाशुषे ॥४॥
evā hyasya sūnṛtā virapśī gomatī mahī |pakvā śākhā na dāśuṣe ||4||
एवा हि ते विभूतय ऊतय इन्द्र मावते ।सद्यश्चित्सन्ति दाशुषे ॥५॥
evā hi te vibhūtaya ūtaya indra māvate |sadyaścitsanti dāśuṣe ||5||
एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या ।इन्द्राय सोमपीतये ॥६॥
evā hyasya kāmyā stoma ukthaṃ ca śaṃsyā |indrāya somapītaye ||6||
इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।महामभिष्टिरोजसा ॥७॥
indrehi matsyandhaso viśvebhiḥ somaparvabhiḥ |mahāmabhiṣṭirojasā ||7||
एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने ।चक्रिं विश्वानि चक्रये ॥८॥
emenaṃ sṛjatā sute mandimindrāya mandine |cakriṃ viśvāni cakraye ||8||
मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर्विश्वचर्षणे ।सचैषु सवनेष्वा ॥९॥
matsvā suśipra mandibhi stomebhirviśvacarṣaṇe |sacaiṣu savaneṣvā ||9||
असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत ।अजोषा वृषभं पतिम् ॥१०॥
asṛgramindra te giraḥ prati tvāmudahāsata |ajoṣā vṛṣabhaṃ patim ||10||
सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम् ।असदित्ते विभु प्रभु ॥११॥
saṃ codaya citramarvāgrādha indra vareṇyam |asaditte vibhu prabhu ||11||
अस्मान्त्सु तत्र चोदयेन्द्र राये रभस्वतः ।तुविद्युम्न यशस्वतः ॥१२॥
asmāntsu tatra codayendra rāye rabhasvataḥ |tuvidyumna yaśasvataḥ ||12||
सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत्।विश्वायुर्धेह्यक्षितम् ॥१३॥
saṃ gomadindra vājavadasme pṛthu śravo bṛhat|viśvāyurdhehyakṣitam ||13||
अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम् ।इन्द्र ता रथिनीरिषः ॥१४॥
asme dhehi śravo bṛhaddyumnaṃ sahasrasātamam |indra tā rathinīriṣaḥ ||14||
वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम् ।होम गन्तारमूतये ॥१५॥
vasorindraṃ vasupatiṃ gīrbhirgṛṇanta ṛgmiyam |homa gantāramūtaye ||15||
सुतेसुते न्योकसे बृहद्बृहत एदरिः ।इन्द्राय शूषमर्चति ॥१६॥
sutesute nyokase bṛhadbṛhata edariḥ |indrāya śūṣamarcati ||16||