| |
|

This overlay will guide you through the buttons:

महामिन्द्रः परश्च नु महित्वमस्तु वज्रिणे ।द्यौर्न प्रथिना शवः ॥१॥
mahāmindraḥ paraśca nu mahitvamastu vajriṇe .dyaurna prathinā śavaḥ ..1..

समोहे वा य आशत नरस्तोकस्य सनितौ ।विप्रासो वा धियायवः ॥२॥
samohe vā ya āśata narastokasya sanitau .viprāso vā dhiyāyavaḥ ..2..

यः कुक्षिः सोमपातमः समुद्र इव पिन्वते ।उर्वीरापो न काकुदः ॥३॥
yaḥ kukṣiḥ somapātamaḥ samudra iva pinvate .urvīrāpo na kākudaḥ ..3..

एवा ह्यस्य सूनृता विरप्शी गोमती मही ।पक्वा शाखा न दाशुषे ॥४॥
evā hyasya sūnṛtā virapśī gomatī mahī .pakvā śākhā na dāśuṣe ..4..

एवा हि ते विभूतय ऊतय इन्द्र मावते ।सद्यश्चित्सन्ति दाशुषे ॥५॥
evā hi te vibhūtaya ūtaya indra māvate .sadyaścitsanti dāśuṣe ..5..

एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या ।इन्द्राय सोमपीतये ॥६॥
evā hyasya kāmyā stoma ukthaṃ ca śaṃsyā .indrāya somapītaye ..6..

इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।महामभिष्टिरोजसा ॥७॥
indrehi matsyandhaso viśvebhiḥ somaparvabhiḥ .mahāmabhiṣṭirojasā ..7..

एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने ।चक्रिं विश्वानि चक्रये ॥८॥
emenaṃ sṛjatā sute mandimindrāya mandine .cakriṃ viśvāni cakraye ..8..

मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर्विश्वचर्षणे ।सचैषु सवनेष्वा ॥९॥
matsvā suśipra mandibhi stomebhirviśvacarṣaṇe .sacaiṣu savaneṣvā ..9..

असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत ।अजोषा वृषभं पतिम् ॥१०॥
asṛgramindra te giraḥ prati tvāmudahāsata .ajoṣā vṛṣabhaṃ patim ..10..

सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम् ।असदित्ते विभु प्रभु ॥११॥
saṃ codaya citramarvāgrādha indra vareṇyam .asaditte vibhu prabhu ..11..

अस्मान्त्सु तत्र चोदयेन्द्र राये रभस्वतः ।तुविद्युम्न यशस्वतः ॥१२॥
asmāntsu tatra codayendra rāye rabhasvataḥ .tuvidyumna yaśasvataḥ ..12..

सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत्।विश्वायुर्धेह्यक्षितम् ॥१३॥
saṃ gomadindra vājavadasme pṛthu śravo bṛhat.viśvāyurdhehyakṣitam ..13..

अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम् ।इन्द्र ता रथिनीरिषः ॥१४॥
asme dhehi śravo bṛhaddyumnaṃ sahasrasātamam .indra tā rathinīriṣaḥ ..14..

वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम् ।होम गन्तारमूतये ॥१५॥
vasorindraṃ vasupatiṃ gīrbhirgṛṇanta ṛgmiyam .homa gantāramūtaye ..15..

सुतेसुते न्योकसे बृहद्बृहत एदरिः ।इन्द्राय शूषमर्चति ॥१६॥
sutesute nyokase bṛhadbṛhata edariḥ .indrāya śūṣamarcati ..16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In