Atharva Veda

Mandala 72

Sukta 72


This overlay will guide you through the buttons:

संस्कृत्म
A English

विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यवः पृथक्स्वः सनिष्यवः पृथक्।तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि ।इन्द्रं न यज्ञैश्चतयन्त आयव स्तोमेभिरिन्द्रमायवः ॥१॥
viśveṣu hi tvā savaneṣu tuñjate samānamekaṃ vṛṣamaṇyavaḥ pṛthaksvaḥ saniṣyavaḥ pṛthak|taṃ tvā nāvaṃ na parṣaṇiṃ śūṣasya dhuri dhīmahi |indraṃ na yajñaiścatayanta āyava stomebhirindramāyavaḥ ||1||

Mandala : 20

Sukta : 72

Suktam :   1



वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः ।यद्गव्यन्ता द्वा जना स्वर्यन्ता समूहसि ।आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥२॥
vi tvā tatasre mithunā avasyavo vrajasya sātā gavyasya niḥsṛjaḥ sakṣanta indra niḥsṛjaḥ |yadgavyantā dvā janā svaryantā samūhasi |āviṣkarikradvṛṣaṇaṃ sacābhuvaṃ vajramindra sacābhuvam ||2||

Mandala : 20

Sukta : 72

Suktam :   2



उतो नो अस्या उषसो जुषेत ह्यर्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः ।यदिन्द्र हन्तवे मृघो वृषा वज्रिं चिकेतसि ।आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥३॥
uto no asyā uṣaso juṣeta hyarkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ |yadindra hantave mṛgho vṛṣā vajriṃ ciketasi |ā me asya vedhaso navīyaso manma śrudhi navīyasaḥ ||3||

Mandala : 20

Sukta : 72

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In