| |
|

This overlay will guide you through the buttons:

तुभ्येदिमा सवना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि ।त्वं नृभिर्हव्यो विश्वधासि ॥१॥
तुभ्य इद् इमा सवना शूर विश्वा तुभ्यम् ब्रह्माणि वर्धना कृणोमि ।त्वम् नृभिः हव्यः विश्वध असि ॥१॥
tubhya id imā savanā śūra viśvā tubhyam brahmāṇi vardhanā kṛṇomi .tvam nṛbhiḥ havyaḥ viśvadha asi ..1..

नू चिन् नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र ।न वीर्यमिन्द्र ते न राधः ॥२॥
नु चित् नु ते मन्यमानस्य दस्म उदश्नुवन्ति महिमानम् उग्र ।न वीर्यम् इन्द्र ते न राधः ॥२॥
nu cit nu te manyamānasya dasma udaśnuvanti mahimānam ugra .na vīryam indra te na rādhaḥ ..2..

प्र वो महे महिवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् ।विशः पूर्वीः प्र चरा चर्षणिप्राः ॥३॥
प्र वः महे महिवृधे भरध्वम् प्रचेतसे प्र सुमतिम् कृणुध्वम् ।विशः पूर्वीः प्र चर चर्षणि-प्राः ॥३॥
pra vaḥ mahe mahivṛdhe bharadhvam pracetase pra sumatim kṛṇudhvam .viśaḥ pūrvīḥ pra cara carṣaṇi-prāḥ ..3..

यदा वज्रं हिरण्यमिदथा रथं हरी यमस्य वहतो वि सूरिभिः ।आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस्पतिः ॥४॥
यदा वज्रम् हिरण्यम् इदथा रथम् हरी यमस्य वहतः वि सूरिभिः ।आ तिष्ठति मघवा सन-श्रुतः इन्द्रः वाजस्य दीर्घ-श्रवसस्पतिः ॥४॥
yadā vajram hiraṇyam idathā ratham harī yamasya vahataḥ vi sūribhiḥ .ā tiṣṭhati maghavā sana-śrutaḥ indraḥ vājasya dīrgha-śravasaspatiḥ ..4..

सो चिन् नु वृष्टिर्यूथ्या स्वा सचामिन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते ।अव वेति सुक्षयं सुते मधूदिद्धूणोति वातो यथा वनम् ॥५॥
सा उ चित् नु वृष्टिः यूथ्या स्वा सचाम् इन्द्रः श्मश्रूणि हरिता अभि प्रुष्णुते ।अव वेति सु क्षयम् सुते मधु-उदित् हूणोति वातः यथा वनम् ॥५॥
sā u cit nu vṛṣṭiḥ yūthyā svā sacām indraḥ śmaśrūṇi haritā abhi pruṣṇute .ava veti su kṣayam sute madhu-udit hūṇoti vātaḥ yathā vanam ..5..

यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान ।तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शवः ॥६॥
यः वाचा विवाचः मृध्रवाचः पुरू सहस्रा अशिवा जघान ।तत् तत् इद् अस्य पौंस्यम् गृणीमसि पिता इव यः तविषीम् वावृधे शवः ॥६॥
yaḥ vācā vivācaḥ mṛdhravācaḥ purū sahasrā aśivā jaghāna .tat tat id asya pauṃsyam gṛṇīmasi pitā iva yaḥ taviṣīm vāvṛdhe śavaḥ ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In