| |
|

This overlay will guide you through the buttons:

तुभ्येदिमा सवना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि ।त्वं नृभिर्हव्यो विश्वधासि ॥१॥
tubhyedimā savanā śūra viśvā tubhyaṃ brahmāṇi vardhanā kṛṇomi .tvaṃ nṛbhirhavyo viśvadhāsi ..1..

नू चिन् नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र ।न वीर्यमिन्द्र ते न राधः ॥२॥
nū cin nu te manyamānasya dasmodaśnuvanti mahimānamugra .na vīryamindra te na rādhaḥ ..2..

प्र वो महे महिवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् ।विशः पूर्वीः प्र चरा चर्षणिप्राः ॥३॥
pra vo mahe mahivṛdhe bharadhvaṃ pracetase pra sumatiṃ kṛṇudhvam .viśaḥ pūrvīḥ pra carā carṣaṇiprāḥ ..3..

यदा वज्रं हिरण्यमिदथा रथं हरी यमस्य वहतो वि सूरिभिः ।आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस्पतिः ॥४॥
yadā vajraṃ hiraṇyamidathā rathaṃ harī yamasya vahato vi sūribhiḥ .ā tiṣṭhati maghavā sanaśruta indro vājasya dīrghaśravasaspatiḥ ..4..

सो चिन् नु वृष्टिर्यूथ्या स्वा सचामिन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते ।अव वेति सुक्षयं सुते मधूदिद्धूणोति वातो यथा वनम् ॥५॥
so cin nu vṛṣṭiryūthyā svā sacāmindraḥ śmaśrūṇi haritābhi pruṣṇute .ava veti sukṣayaṃ sute madhūdiddhūṇoti vāto yathā vanam ..5..

यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान ।तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शवः ॥६॥
yo vācā vivāco mṛdhravācaḥ purū sahasrāśivā jaghāna .tattadidasya pauṃsyaṃ gṛṇīmasi piteva yastaviṣīṃ vāvṛdhe śavaḥ ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In