Atharva Veda

Mandala 73

Sukta 73


This overlay will guide you through the buttons:

संस्कृत्म
A English

तुभ्येदिमा सवना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि ।त्वं नृभिर्हव्यो विश्वधासि ॥१॥
tubhyedimā savanā śūra viśvā tubhyaṃ brahmāṇi vardhanā kṛṇomi |tvaṃ nṛbhirhavyo viśvadhāsi ||1||

Mandala : 20

Sukta : 73

Suktam :   1



नू चिन् नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र ।न वीर्यमिन्द्र ते न राधः ॥२॥
nū cin nu te manyamānasya dasmodaśnuvanti mahimānamugra |na vīryamindra te na rādhaḥ ||2||

Mandala : 20

Sukta : 73

Suktam :   2



प्र वो महे महिवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् ।विशः पूर्वीः प्र चरा चर्षणिप्राः ॥३॥
pra vo mahe mahivṛdhe bharadhvaṃ pracetase pra sumatiṃ kṛṇudhvam |viśaḥ pūrvīḥ pra carā carṣaṇiprāḥ ||3||

Mandala : 20

Sukta : 73

Suktam :   3



यदा वज्रं हिरण्यमिदथा रथं हरी यमस्य वहतो वि सूरिभिः ।आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस्पतिः ॥४॥
yadā vajraṃ hiraṇyamidathā rathaṃ harī yamasya vahato vi sūribhiḥ |ā tiṣṭhati maghavā sanaśruta indro vājasya dīrghaśravasaspatiḥ ||4||

Mandala : 20

Sukta : 73

Suktam :   4



सो चिन् नु वृष्टिर्यूथ्या स्वा सचामिन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते ।अव वेति सुक्षयं सुते मधूदिद्धूणोति वातो यथा वनम् ॥५॥
so cin nu vṛṣṭiryūthyā svā sacāmindraḥ śmaśrūṇi haritābhi pruṣṇute |ava veti sukṣayaṃ sute madhūdiddhūṇoti vāto yathā vanam ||5||

Mandala : 20

Sukta : 73

Suktam :   5



यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान ।तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शवः ॥६॥
yo vācā vivāco mṛdhravācaḥ purū sahasrāśivā jaghāna |tattadidasya pauṃsyaṃ gṛṇīmasi piteva yastaviṣīṃ vāvṛdhe śavaḥ ||6||

Mandala : 20

Sukta : 73

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In