Atharva Veda

Mandala 74

Sukta 74


This overlay will guide you through the buttons:

संस्कृत्म
A English

यच्चिद्धि सत्य सोमपा अनाशस्ता इव स्मसि ।आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥१॥
yacciddhi satya somapā anāśastā iva smasi |ā tū na indra śaṃsaya goṣvaśveṣu śubhriṣu sahasreṣu tuvīmagha ||1||

Mandala : 20

Sukta : 74

Suktam :   1



शिप्रिन् वाजानां पते शचीवस्तव दंसना ।आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥२॥
śiprin vājānāṃ pate śacīvastava daṃsanā |ā tū na indra śaṃsaya goṣvaśveṣu śubhriṣu sahasreṣu tuvīmagha ||2||

Mandala : 20

Sukta : 74

Suktam :   2



नि ष्वापया मिथूदृशा सस्तामबुध्यमाने ।आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥३॥
ni ṣvāpayā mithūdṛśā sastāmabudhyamāne |ā tū na indra śaṃsaya goṣvaśveṣu śubhriṣu sahasreṣu tuvīmagha ||3||

Mandala : 20

Sukta : 74

Suktam :   3



ससन्तु त्या अरातयो बोधन्तु शूर रातयः ।आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥४॥
sasantu tyā arātayo bodhantu śūra rātayaḥ |ā tū na indra śaṃsaya goṣvaśveṣu śubhriṣu sahasreṣu tuvīmagha ||4||

Mandala : 20

Sukta : 74

Suktam :   4



समिन्द्र गर्दभं मृण नुवन्तं पपयामुया ।आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥५॥
samindra gardabhaṃ mṛṇa nuvantaṃ papayāmuyā |ā tū na indra śaṃsaya goṣvaśveṣu śubhriṣu sahasreṣu tuvīmagha ||5||

Mandala : 20

Sukta : 74

Suktam :   5



पताति कुण्डृणाच्या दूरं वातो वनादधि ।आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥६॥
patāti kuṇḍṛṇācyā dūraṃ vāto vanādadhi |ā tū na indra śaṃsaya goṣvaśveṣu śubhriṣu sahasreṣu tuvīmagha ||6||

Mandala : 20

Sukta : 74

Suktam :   6



सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम् ।आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥७॥
sarvaṃ parikrośaṃ jahi jambhayā kṛkadāśvam |ā tū na indra śaṃsaya goṣvaśveṣu śubhriṣu sahasreṣu tuvīmagha ||7||

Mandala : 20

Sukta : 74

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In