| |
|

This overlay will guide you through the buttons:

वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः ।यद्गव्यन्त द्वा जना स्वर्यन्ता समूहसि ।आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥१॥
वि त्वा ततस्रे मिथुनाः अवस्यवः व्रजस्य साता गव्यस्य निःसृजः सक्षन्तः इन्द्र निःसृजः ।यत् गव्यन्त द्वा जना स्वर् यन्ता समूहसि ।आविष्करिक्रत् वृषणम् सचाभुवम् वज्रम् इन्द्र सचाभुवम् ॥१॥
vi tvā tatasre mithunāḥ avasyavaḥ vrajasya sātā gavyasya niḥsṛjaḥ sakṣantaḥ indra niḥsṛjaḥ .yat gavyanta dvā janā svar yantā samūhasi .āviṣkarikrat vṛṣaṇam sacābhuvam vajram indra sacābhuvam ..1..

विदुष्टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः ।शासस्तमिन्द्र मर्त्यमयजुं शवसस्पते ।महीममुष्णाः पृथिवीमिमा अपो मन्दसान इमा अपः ॥२॥
विदुष्टे अस्य वीर्यस्य पूरवः पुरः यत् इन्द्र शारदीः अवातिरः सासहानः अवातिरः ।शासः तम् इन्द्र मर्त्यम् अयजुम् शवसस्पते ।महीम् अमुष्णाः पृथिवीम् इमाः अपः मन्दसानः इमाः अपः ॥२॥
viduṣṭe asya vīryasya pūravaḥ puraḥ yat indra śāradīḥ avātiraḥ sāsahānaḥ avātiraḥ .śāsaḥ tam indra martyam ayajum śavasaspate .mahīm amuṣṇāḥ pṛthivīm imāḥ apaḥ mandasānaḥ imāḥ apaḥ ..2..

आदित्ते अस्य वीर्यस्य चर्किरन् मदेषु वृषन्न् उशिजो यदाविथ सखीयतो यदाविथ ।चकर्थ कारमेभ्यः पृतनासु प्रवन्तवे ।ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥३॥
आदित्ते अस्य वीर्यस्य चर्किरन् मदेषु वृषन् उशिजः यदा अविथ सखीयतः यदा अविथ ।चकर्थ कारमेभ्यः पृतनासु प्रवन्तवे ।ते अन्याम् अन्याम् नद्यम् सनिष्णत श्रवस्यन्तः सनिष्णत ॥३॥
āditte asya vīryasya carkiran madeṣu vṛṣan uśijaḥ yadā avitha sakhīyataḥ yadā avitha .cakartha kāramebhyaḥ pṛtanāsu pravantave .te anyām anyām nadyam saniṣṇata śravasyantaḥ saniṣṇata ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In