Atharva Veda

Mandala 75

Sukta 75


This overlay will guide you through the buttons:

संस्कृत्म
A English

वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः ।यद्गव्यन्त द्वा जना स्वर्यन्ता समूहसि ।आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥१॥
vi tvā tatasre mithunā avasyavo vrajasya sātā gavyasya niḥsṛjaḥ sakṣanta indra niḥsṛjaḥ |yadgavyanta dvā janā svaryantā samūhasi |āviṣkarikradvṛṣaṇaṃ sacābhuvaṃ vajramindra sacābhuvam ||1||

Mandala : 20

Sukta : 75

Suktam :   1



विदुष्टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः ।शासस्तमिन्द्र मर्त्यमयजुं शवसस्पते ।महीममुष्णाः पृथिवीमिमा अपो मन्दसान इमा अपः ॥२॥
viduṣṭe asya vīryasya pūravaḥ puro yadindra śāradīravātiraḥ sāsahāno avātiraḥ |śāsastamindra martyamayajuṃ śavasaspate |mahīmamuṣṇāḥ pṛthivīmimā apo mandasāna imā apaḥ ||2||

Mandala : 20

Sukta : 75

Suktam :   2



आदित्ते अस्य वीर्यस्य चर्किरन् मदेषु वृषन्न् उशिजो यदाविथ सखीयतो यदाविथ ।चकर्थ कारमेभ्यः पृतनासु प्रवन्तवे ।ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥३॥
āditte asya vīryasya carkiran madeṣu vṛṣann uśijo yadāvitha sakhīyato yadāvitha |cakartha kāramebhyaḥ pṛtanāsu pravantave |te anyāmanyāṃ nadyaṃ saniṣṇata śravasyantaḥ saniṣṇata ||3||

Mandala : 20

Sukta : 75

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In