Atharva Veda

Mandala 76

Sukta 76


This overlay will guide you through the buttons:

संस्कृत्म
A English

वने न वा यो न्यधायि चाक्रं छुचिर्वां स्तोमो भुरणावजीगः ।यस्येदिन्द्रः पुरुदिनेषु होता नृणां नर्वो नृतमः क्षपावान् ॥१॥
vane na vā yo nyadhāyi cākraṃ chucirvāṃ stomo bhuraṇāvajīgaḥ |yasyedindraḥ purudineṣu hotā nṛṇāṃ narvo nṛtamaḥ kṣapāvān ||1||

Mandala : 20

Sukta : 76

Suktam :   1



प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम् ।अनु त्रिशोकः शतमावहन् नॄन् कुत्सेन रथो यो असत्ससवान् ॥२॥
pra te asyā uṣasaḥ prāparasyā nṛtau syāma nṛtamasya nṛṇām |anu triśokaḥ śatamāvahan nṝn kutsena ratho yo asatsasavān ||2||

Mandala : 20

Sukta : 76

Suktam :   2



कस्ते मद इन्द्र रन्त्यो भूद्दुरो गिरो अभ्युग्रो वि धाव ।कद्वाहो अर्वागुप मा मनीषा आ त्वा शक्यामुपमं राधो अन्नैः ॥३॥
kaste mada indra rantyo bhūdduro giro abhyugro vi dhāva |kadvāho arvāgupa mā manīṣā ā tvā śakyāmupamaṃ rādho annaiḥ ||3||

Mandala : 20

Sukta : 76

Suktam :   3



कदु द्युम्नमिन्द्र त्वावतो नॄन् कया धिया करसे कन् न आगन् ।मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यदसन् मनीषाः ॥४॥
kadu dyumnamindra tvāvato nṝn kayā dhiyā karase kan na āgan |mitro na satya urugāya bhṛtyā anne samasya yadasan manīṣāḥ ||4||

Mandala : 20

Sukta : 76

Suktam :   4



प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन् ।गिरश्च ये ते तुविजात पूर्वीर्नर इन्द्र प्रतिशिक्षन्त्यन्नैः ॥५॥
preraya sūro arthaṃ na pāraṃ ye asya kāmaṃ janidhā iva gman |giraśca ye te tuvijāta pūrvīrnara indra pratiśikṣantyannaiḥ ||5||

Mandala : 20

Sukta : 76

Suktam :   5



मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर्मज्मना पृथिवी काव्येन ।वराय ते घृतवन्तः सुतासः स्वाद्नन् भवन्तु पीतये मधूनि ॥६॥
mātre nu te sumite indra pūrvī dyaurmajmanā pṛthivī kāvyena |varāya te ghṛtavantaḥ sutāsaḥ svādnan bhavantu pītaye madhūni ||6||

Mandala : 20

Sukta : 76

Suktam :   6



आ मध्वो अस्मा असिचन्न् अमत्रमिन्द्राय पूर्णं स हि सत्यराधाः ।स वावृधे वरिमन्न् आ पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश्च ॥७॥
ā madhvo asmā asicann amatramindrāya pūrṇaṃ sa hi satyarādhāḥ |sa vāvṛdhe varimann ā pṛthivyā abhi kratvā naryaḥ pauṃsyaiśca ||7||

Mandala : 20

Sukta : 76

Suktam :   7



व्यानळ् इन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः ।आ स्मा रथं न पृतनासु तिष्ठ यं भद्रया सुमत्या चोदयासे ॥८॥
vyānaळ् indraḥ pṛtanāḥ svojā āsmai yatante sakhyāya pūrvīḥ |ā smā rathaṃ na pṛtanāsu tiṣṭha yaṃ bhadrayā sumatyā codayāse ||8||

Mandala : 20

Sukta : 76

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In