| |
|

This overlay will guide you through the buttons:

आ सत्यो यातु मघवामृजीषी द्रवन्त्वस्य हरय उप नः ।तस्मा इदन्धः सुषुमा सुदक्षमिहाभिपित्वं करते गृणानः ॥१॥
ā satyo yātu maghavāmṛjīṣī dravantvasya haraya upa naḥ .tasmā idandhaḥ suṣumā sudakṣamihābhipitvaṃ karate gṛṇānaḥ ..1..

अव स्य शूराध्वनो नान्तेऽस्मिन् नो अद्य सवने मन्दध्यै ।शंसात्युक्थमुशनेव वेधाश्चिकितुषे असुर्याय मन्म ॥२॥
ava sya śūrādhvano nānte'smin no adya savane mandadhyai .śaṃsātyukthamuśaneva vedhāścikituṣe asuryāya manma ..2..

कविर्न निण्यं विदथानि साधन् वृषा यत्सेकं विपिपानो अर्चात्।दिव इत्था जीजनत्सप्त कारून् अह्ना चिच्चक्रुर्वयुना गृणन्तः ॥३॥
kavirna niṇyaṃ vidathāni sādhan vṛṣā yatsekaṃ vipipāno arcāt.diva itthā jījanatsapta kārūn ahnā ciccakrurvayunā gṛṇantaḥ ..3..

स्वर्यद्वेदि सुदृशीकमर्कैर्महि ज्योती रुरुचुर्यद्ध वस्तोः ।अन्धा तमांसि दुधिता विचक्षे नृभ्यश्चकार नृतमो अभिष्टौ ॥४॥
svaryadvedi sudṛśīkamarkairmahi jyotī rurucuryaddha vastoḥ .andhā tamāṃsi dudhitā vicakṣe nṛbhyaścakāra nṛtamo abhiṣṭau ..4..

ववक्ष इन्द्रो अमितमृजिष्युभे आ पप्रौ रोदसी महित्वा ।अतश्चिदस्य महिमा वि रेच्यभि यो विश्वा भुवना बभूव ॥५॥
vavakṣa indro amitamṛjiṣyubhe ā paprau rodasī mahitvā .ataścidasya mahimā vi recyabhi yo viśvā bhuvanā babhūva ..5..

विश्वानि शक्रो नर्याणि विद्वान् अपो रिरेच सखिभिर्निकामैः ।अश्मानं चिद्ये बिभिदुर्वचोभिर्व्रजं गोमन्तमुशिजो वि वव्रुः ॥६॥
viśvāni śakro naryāṇi vidvān apo rireca sakhibhirnikāmaiḥ .aśmānaṃ cidye bibhidurvacobhirvrajaṃ gomantamuśijo vi vavruḥ ..6..

अपो वृत्रं वव्रिवांसं पराहन् प्रावत्ते वज्रं पृथिवी सचेताः ।प्रार्णांसि समुद्रियाण्यैनोः पतिर्भवं छवसा शूर धृष्णो ॥७॥
apo vṛtraṃ vavrivāṃsaṃ parāhan prāvatte vajraṃ pṛthivī sacetāḥ .prārṇāṃsi samudriyāṇyainoḥ patirbhavaṃ chavasā śūra dhṛṣṇo ..7..

अपो यदद्रिं पुरुहूत दर्दराविर्भुवत्सरमा पूर्व्यं ते ।स नो नेता वाजमा दर्षि भूरिं गोत्रा रुजन्न् अङ्गिरोभिर्गृणानः ॥८॥
apo yadadriṃ puruhūta dardarāvirbhuvatsaramā pūrvyaṃ te .sa no netā vājamā darṣi bhūriṃ gotrā rujann aṅgirobhirgṛṇānaḥ ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In