| |
|

This overlay will guide you through the buttons:

तद्वो गाय सुते सचा पुरुहूताय सत्वने ।शं यद्गवे न शाकिने ॥१॥
तत् वः गाय सुते सचा पुरुहूताय सत्वने ।शम् यद्गवे न शाकिने ॥१॥
tat vaḥ gāya sute sacā puruhūtāya satvane .śam yadgave na śākine ..1..

न घा वसुर्नि यमते दानं वाजस्य गोमतः ।यत्सीमुप श्रवद्गिरः ॥२॥
न घा वसुः नि यमते दानम् वाजस्य गोमतः ।यत् सीम् उप श्रवत् गिरः ॥२॥
na ghā vasuḥ ni yamate dānam vājasya gomataḥ .yat sīm upa śravat giraḥ ..2..

कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत्।शचीभिरप नो वरत्॥३॥
कुवित्सस्य प्र हि व्रजम् गोमन्तम् दस्यु-हा गमत्।शचीभिः अप नः वरत्॥३॥
kuvitsasya pra hi vrajam gomantam dasyu-hā gamat.śacībhiḥ apa naḥ varat..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In